Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । ५७३ नेन साकं सुवर्ण वत्सेन दिशः प्रपीनाः सर्वी धुश्वाहणीयमानाः ॥ ६ ॥ तीर्यस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकूतो येन यन्ति । अत्रादधुर्यजमानाय लोकं दिशौ भूतानि यदकल्पयन्त ॥ ७॥ अङ्गिरसामयनं पूर्वी अमिरांदियानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः । महिमानमग्नेविहितस्य॒ ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥ ८॥ पूर्वी अमिष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः । दक्षिणानिष्टै तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षादिशोदिशी अमे परि पाहि घोरात् ॥ ९॥ यूयममे शर्तमाभिस्तनूभिरीजानमभि लोकं वर्गम् । अश्वा भूत्वा ऐष्टिवाहों वहाथ यत्र देवैः संधमादं मदन्ति ॥ १० ॥ (२०) शमैने पश्चात्तैप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् । एकत्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ ११ ॥ शममयः समिडा आ रमन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह मावं चिक्षिपन् ॥ १२ ॥ यज्ञ ऐति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । तमनयः सर्वहुतं जुषन्तां प्राजापत्यं मध्यं जातवेदसः । शृतं कृण्वन्त इह मात्र चिक्षिपन् ॥ १३॥ ईजानश्चित्तमाक्षदग्निं नाकस्य पृष्ठादिवमुत्पतिष्यन् । तस्मै प्रभाति नर्भसो ज्योतिषीमान्स्वर्गः पन्थाः सुकृत देवयानः ॥ १४ ॥ अग्निर्होताऽध्वर्युष्टे बृहस्प
For Private And Personal

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663