Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
५७२ नारायणविरचितदीपिकासमेताआसति विदथा वदन ॥ ७० ॥ आ रभस्व जातवेदस्तेजस्वद्ध अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकतामु लोके ॥ ७१ ॥ ये ते पूर्व परांगता अपरे पितरश्च ये। तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥ ७२ ॥ एतदा रोह क्य. उन्मजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहिं मध्यतो माप हास्थाः पितॄणां लोकं प्रथमो यो अव॑ ॥ ७३ ॥ (१९) तृतीयोऽनुवाकः ॥ ॥ ३॥ आ रौहत जनित्रीं जातवेदसः पितृयाणैः सं व आ रौहयामि । अाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृती धत्त लोके ॥ १ ॥ देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशै मुची यज्ञायुधानि । तेभिर्याहि पथिमिदेवयानपैरीजानाः स्वर्ग यन्ति लोकम् ॥ २ ॥ ऋतस्य पन्थामर्नु पश्य साध्वद्भिरसः सुकृतो येन यन्ति । तेभिर्याहि पथिभिः स्वर्ग यत्रोऽऽदिया मधु भक्षयन्ति तृतीये नाके अधि विश्रयस्व ॥३॥ त्रयः सुपर्णा उपरस्य मायू मार्कस्य पृष्ठे अघि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्ठा इषमूर्ज यजमानाय दुह्राम् ॥ ४ ॥ जुहूदीधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवी प्रतिष्ठाम् । प्रतिमां लोका घृतपृष्ठाः स्वर्गाः कामैकामं यजमानाय दुहाम् ॥ ५॥ ध्रुव आ रोह पृथिवीं विश्वभौजसमन्तरिक्षमुपभृदा कमस्व । जुहु द्यां गच्छ यजमा
For Private And Personal

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663