Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'संम्बासोपनिषत् । णास्ताश्चिदेवापि गच्छताद ॥ १७ ॥ सहस्रणीथाः कवयो ये गौपायन्ति सूर्यम् । ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छताद ॥ १८॥ स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी। पच्चास्मै शमै सपथाः ॥ १९ ॥ असंबाधे पृथिव्या उरो लोके नि धीयस्ख । स्वधा याचकृषे जीवस्तास्तै सन्तु मधुबुतः ॥ २० ॥ (८) हयामि ते मनसा मन इहेमागृहाँ उप जुजुषाण एहिं । सं गच्छस्व पितृभिः सं यमेन स्पोनास्त्वा वाता उप वान्तु शरमाः ॥ २१ ॥ उत्त्वां वहन्तु मरुत उदवाहा उद्युतः। अजेन॑ कृण्वन्तःशीतं वर्षणोक्षन्तु बालिति ॥२२॥ उदहमायुरायुपे करवे दक्षाय जीवसे । स्वान्गच्छतु ते मनो अर्धा पितुरुप द्रव ॥ २३ ॥ मा ते मनो मासोर्माकानां मा रसस्य ते। मा ते हास्त तन्वरः किं चनेह॥२४॥मा खो वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । लोकं पितृषु वित्त्वेधस्व यमराजसु ॥ २५ ॥ यत्ते अङ्गमतिहितं परावैरपानः प्राणो य उ वा ते परेतः । तत्ते संगय पितरः सनीडा पासादासं पुनरा वैशयन्तु ॥ २६ ॥ अपेमं जीवा अरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः।मृत्युय॒मस्याऽऽसीदूतः प्रचेता अन्पितृभ्यो गमयां चकार ॥ २७ ॥ ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा बहुताश्चरन्ति । पराउरों निपुरो घे भन्यमिष्टानस्मात्म धमाति यज्ञात् ॥ २८ ॥ सं विश:
For Private And Personal

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663