Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । .. ५१ (१०) वीमा मात्री०१०॥४१॥ निरिमां मात्रा ॥ ४२ ॥ उदिमां मात्रौं०१०॥४३॥ समिमां मात्री मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ १४ ॥ अमासि मात्रा स्वरगामायुष्मान्भूयासम् । यथापरं न मासातै शते शरत्सु नो पुरा ॥ ४५ ॥ प्राणो अपानो व्यान आयुश्चक्षुर्दशये सूर्याय। अपरिपरेण पथा यमरोज्ञः पितृगच्छ ॥ ४६॥ ये अग्रवः शशमानाः परयुहित्वा देषास्यनपत्यवन्तः । ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥ उदन्वती द्यौरवमा पीलुमतीति मध्यमा । तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥ ४८ ॥ ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । य ओक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥ ४९ ॥ इदमिद्दा उ नापरं दिवि पश्यसि सूर्यम् । माता पुत्रं यथा सिचाभ्येनं भूम ऊहि ॥ ५० ॥ (११) इदमिहा उ नापरं जरस्यन्यदितोऽपरम् । जाया पतिमिव वासंसाध्यैनं भूम ऊर्गुहि ॥५१॥ अभि खो!मि पृथिव्या मातुर्वस्त्रेण भद्रयो । जीवेषु भद्रं तन्माय वधा पितृषु सा स्वयि ॥ ५२ ॥ अग्नीषोमा पर्थिकता स्योनं देवेभ्यो रत्ने दधथुर्वि लोकम् । उप प्रेष्यंत पूषणं यो वहाँव्यञ्जोयानः पथिभिस्तत्रं गच्छतम् ॥ ५३॥ पृषा खेतश्या
For Private And Personal

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663