Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५२
नारायणविरचितदीपिकासमेताज्ञानमयं तपस्तस्यैषाऽऽहुतिर्दिव्याऽमृतत्वाय कल्पतामित्येवमत ऊर्व यद्ब्रह्माभ्युदयद्दिवं च लोकमिदममुं च सर्व सर्वमभिजन्युः सर्वश्रियं दधतु सुमनस्यमाना ब्रह्मजज्ञानमिति ब्रह्मणेऽथर्वणे प्रजापतयेऽनुमतयेऽग्नये स्विष्टकृत इति हुत्वा यज्ञ यज्ञं गच्छेत्यग्नावरणी हुत्वोचित्सखायमिति चतुभिरनुवाकैराज्याहुतीर्जुहुयात्तैरेवोपतिष्ठते ।
गच्छ स्वां योनि गच्छ स्वाहा" इत्यधरारणिम् । “एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस्तं जुषस्व स्वाहा" इत्युत्तरारणिं क्षिप्त्वा, ओचिदित्याज्याहुतीर्जुहुयादित्यन्वयः । मन्त्रार्थस्तु यो ब्रह्मा सर्वज्ञः सर्वस्य ज्ञाता सर्ववित्सर्व विन्दति लभते प्राप्तकामः । तपस्तपःफलम् । अमृतत्वाय तस्यामृतत्वात्तद्यागं समाप्य तत्त्वं दिशत्वित्यर्थः । यद्ब्रह्मेत्यस्यार्थ:--यद्यत्र यस्मिन्नक्षत्रे ब्रह्मा देवोऽभ्युदयदभ्य नयत्किं दिवं लोकं चेदं दृश्यमानममुं चादृश्यमानं सर्वमभिजन्युरभिनितवानिति पूर्वार्धमभिजिन्नक्षत्रं ब्रह्मदेवत्यं स्तौति । नक्षत्रद्वारा तद्देवताया ब्रह्मणोऽपि स्तुतिः । उत्तरार्धेन प्रार्थना । सर्वमभि. जन्युः सर्वजननकळभिजित्सुमनस्यमाना सुमना भवन्ती सर्वश्रियं सर्व श्रियं दधतु दधातु करोतु । ब्रह्मजज्ञानमित्यस्यार्थः-स वेनः । वेञ् तन्तुसंताने। औणादिको नः। बाहुलकादात्वाभावः । जगद्वानकर्ता ब्रह्मा सुरुचः सुदीप्तेः सीमतो मर्यादातः पुरस्तात्पूर्व प्रथमं मुख्य ब्रह्मज्ञानं ब्रह्म वेदस्तस्य जज्ञानं ज्ञानम्। छान्दसं द्वित्वम् । व्यावो वि(वर्वि)वृतवान्प्रकटी चकार । मुख्यो वेदार्थः सुमर्यादया प्रथमं येन प्रज्ञापित इत्यर्थः । आवरिति । वृञ् वरणे 'च्लि लुङि' मन्त्रे घसेति लेलुक । 'छन्दस्यपि दृश्यते' इत्याडागमो गुणो 'लु' हल्याबिति तिपो लोपः । व्यवहिताश्चेति वेळवहितप्रयोगः । व्यावो व्य(वय)वरीद्विवृतवान् । पदस्य पौरुषेयत्वादवरिति पदकालेऽटमेव प्रयुञ्जते । किमुपमोऽयमत आह-बुध्न्या मुख्योपमाऽस्य ब्रह्मणो विष्ठा विस्थानं प्राप्ता विरुद्धस्थितयो नात्र प्रचरन्त्यनुपमोऽयमि. त्यर्थः । वेदार्थोऽनेन प्रकाशितोऽन्यच्च किं कृतमत आह-सतश्चासतश्च योनिमुत्पत्ति विवो वि(वर्वि)वृवान्प्रकाशितवान्सर्वमुत्पादितवानित्यर्थः । वृञो लुङि 'बहुलं छन्दस्यमाल्योगेऽपि ' इत्यडभावः । विपूर्वः । शतपथे तु सूर्यपरतया व्याख्यातः । अनुवाकेराज्याहुतीरिति प्रत्यूचं होमोऽवगन्तव्यो मन्त्रभेदात् । अनुवाकानां व्याख्यानं तु गौरवात्प्रस्तुतानुपयोगाच्च नोच्यते । तैरेव चानुवाकैरुपतिष्ठते स्तौति मन्त्रप्रकाशितदेवताः । तेषु ऋक्संख्या यथाऽऽद्य एकपष्टिक्रंचो द्वितीये षष्टिस्तृतीये सप्तत्रिंशचतुर्थ एकोननवतिः । एवं मिलिता ऋचो द्वे शते सप्तचत्वारिंशञ्च २४७ ता यथा
१ घ. 'स्यैवाऽऽहुँ ।
For Private And Personal

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663