Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीरामोत्तरतापनीयोपनिषत् । ५४५ म्रियते देहि तज्जन्तोर्मुक्तिं नातो वरान्तरमिति । अथ सहोवाच श्रीरामः
क्षेत्रेऽत्र तव देवेश यत्र कुत्रापि वा मृताः । क्रिमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ अविमुक्ते तब क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मनेगानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ।। त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् । जीवन्तो मत्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ मुमूर्षोंदक्षिणे कर्ण यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मत्रं स मुक्तो भविता शिवेति ।। श्रीरामचन्द्रेणोक्तं योऽविमुक्तं पश्यति स जन्मान्तरितान्दोषान्वारयतीति स जन्मान्तरितान्पापानाशयतीति ॥ ४ ॥ अथ हैनं भैरद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामः प्रीतो भवति स्वात्मानं
म्रियते तजन्तोर्मुक्तिं देहि । अतःपरं वरान्तरं न प्रार्थनीयम् । तव क्षेत्रे । क्षेत्रमपि तुभ्यं मया दत्तमिति भावः । 'क्रमेरिच्चोपधायाः' इतीत्वमिन । क्रिमिः क्रमचारी पिपीलिकादिः । कीट बन्धवर्णयोः । कीटयति बध्नाति गृहं कोटा लूतादिः । यथा काष्ठादौ वज्रकीटः । न चान्यथा मद्वाक्यमिति शेषः । अनेन तारकेण षडक्षरेण । मा शुचः प्राणिदुःखेन शोकं मा कृथाः । मुक्तास्त्यक्तदेहाः । यस्य कस्यापि पशुपक्षिम. गादेरपि । जन्मान्तरितानन्यजन्मार्जितानपि दोषान्नाशयति छिनत्ति तेन वरेणेति क्वचि. त्पठ्यते । श्रीरामदत्तेन वरेण । इतिः खण्डसमाप्तौ । इदं वाराणसीशब्दस्य व्युत्पत्त्यन्तरं वरेण नाशयति दोषान्वाराणशी(सी)ति । श्रीराममन्त्राणां प्रसङ्गादुत्कीलनमुच्यते-- "ॐ जानकीशाय विद्महे शापनाशाय धीमहि । तन्नो रामः प्रचोदयात्"। अमुं योनिमुद्रां प्रदर्श्य वारं(?) जपेच्छीराममन्त्रा उत्कीलिता भवन्ति ॥ ४ ॥
पूनान्ते वैदिकैस्तान्त्रिकैलौकिकैश्च स्तवैः श्रीरामः स्तोतव्यस्तत्र वैदिकस्तवस्यालौकिकत्वादितरयोः स्वाधीनत्वात्तव्या(ज्ज्ञा)पनाय पृच्छतीत्याह-अथ हैनमिति । उवाच पप्रच्छ । सर्वैरपि प्रीतो भवतीत्यतो विशिष्टमभिप्रैति-स्वात्मानमिति । सप्तचत्वा
१ क. 'वेऽस्मिस्तत्र । २ क. ग. छ. 'नाः । कृमि । ३ क. ग, झ. भारद्वाजो ।
For Private And Personal

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663