Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Ach
५३६
नारायणविरचितदीपिकासमेताभूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्रिकालातीतं तदप्योंकार एव सर्व होतब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिष्मनः
तिपत्त्युपायत्वाद्ब्रह्मसमीपतया कथनं प्रस्तुतमिति शेषः । भूतमित्यादि कालत्रयपरिच्छेचं यत्तदकार एव वाच्यवाचकाभेदात्तस्य चोंकारमात्रत्वाद्यच्चान्यत्रिकालातीतं कालत्रयापरिच्छेद्यमव्याकृतं सूत्रं च तदपि सर्वमोंकार एव वाच्यस्य वाचकानतिरेकन्यायात् । यत्त्वत्र त्रिकालातीतं निर्गुणं ब्रह्म ( तन्न ) ग्राह्यं तस्यावाग्विषयत्वेन लक्ष्यत्वे. नोंकारातिरेकात् । नन्वोमित्येतदित्यनेन वाच्यवाचकयोरैक्यसिद्धौ किमर्थ भूतमित्यादिना पुनरैक्यमुच्यते । पूर्वेण वाचकेन वाच्यस्यैक्यमुक्तं द्वितीयेन वाच्येन वाचकस्यैक्यमुच्यत इति चेन्न । एकोक्त्यैव द्वयोरभेदसिद्धेः। न हि वाचकेन वाच्यमभिन्नमित्युक्ते वाच्येन वाचकस्य भेदस्तिष्ठति । उच्यते । परस्परैक्यवचनं द्वयोरेकत्वप्रतिपत्यर्थम् । इतरथा ह्यभिधानताऽभिधेयप्रतिपत्तिरित्यभिधेयस्याभिधानत्वं गौणमित्या. शङ्का स्यात् । अत एवाग्रे निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्योऽहमित्यनेन रामात्मनोः परस्परैक्यं वदिष्यति । उक्ते वाच्यवाचकाभिन्नत्वे प्रविलापनं प्रयोजनमाहसर्व ह्येतद्ब्रह्मेति । सर्व यदुक्तमोकारमात्रमिति तदेतत्कारणं कार्य च ब्रह्म । तत्कि परोक्षं नेत्याह-अयमात्मा ब्रह्मेति । यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेत्यन्वयः । चतुष्पात्त्वेन प्रविभज्यमानं प्रत्यगात्मतयाऽभिनयन्निदिशति--अयमात्मेति । हस्ताग्रं हृदयदेशमानीयायमिति प्रदर्श्यते । ओंकाराभिधेयः परापरत्वेन व्यवस्थितश्चतुष्पात्त्वविधानार्थ निर्दिश्यते-सोऽयमात्मेति । चतुप्पाच्चत्वारः पादा जाग्रदादिरूपा यस्य स तथा । तत्र त्रयाणां पादानां पद्यतेऽनेनेति करणव्युत्पत्त्या तुरीयप्राप्तौ करणत्वं चतुर्थस्य तु पद्यते य इति कर्मव्युत्पत्त्या प्राप्यत्वेन फलत्वम् । विश्वादीनां हि त्रयाणां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिष्टा । साकारपक्षे भरतादिभिस्त्रिभिः फलभूतेनाऽऽत्मना च चतुष्पात्त्वम् । न त्वात्मनो निरवयवस्य पादद्वयमपि नोपपद्यते तत्कथं चतुष्पात्त्वमत आह-जागरितस्थान इति । परमार्थतश्चतुष्पात्त्वाभावेऽपि काल्पनिकमुपायोपेयभूतं पादचतुष्टयमविरुद्धमिति भावः । जागरितं स्थानमभिमानस्य विषयभूतमस्य स तथा । साकारपक्षे जागरूको लक्ष्मणः । बहिष्पज्ञ इति । प्रज्ञायास्तावदान्तरत्वप्रसिद्धरयुक्तं बहिष्प्रज्ञत्वमिति चेन्न । बहिः स्वात्मव्यतिरिक्ते विषये प्रज्ञाऽस्य स बहिष्प्रज्ञः । यद्यपि चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाटे विषये प्रतिभासते तस्या विषयानपेक्षत्वाबाह्यस्य च विषयस्य वस्तुतोऽ. भावान्न वा स्वरूपप्रज्ञा वस्तुतो वाह्यविषयेष्यते तथाऽपि बुद्धिवृत्तिरूपाऽसावज्ञानकल्पिता तद्विषया भवति न च वस्तुतः साऽपि तद्विषयतामनुभवति । वस्तुनः स्वयमभावा
For Private And Personal

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663