Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीरामोत्तरतापनीयोपनिषत् ।। दृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपचोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः
तस्य बीजभावाविवेकरूपत्वात् । विशेषविज्ञानानां सर्वेषां घनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना संभवति । निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तं तत एव ज्ञानेन्द्रियाविषयत्वाददृष्टम् । दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादकि. यारहितत्वमित्याह-अव्यवहार्यमिति । अग्राह्यं कर्मेन्द्रियाथैरिति नादृष्टमित्यनेन पौनरुक्त्यम्-अलक्षणमिति । ननु सत्यं ज्ञानमनन्तमित्यादिलक्षणोपलम्भादयुक्तमेतत् । एवं तर्हि लक्ष्यतेऽनेनेति लक्षणं लिङ्गं तद्रहितमलक्षणम् । ननु को ह्येवान्यात्कः प्राण्यादित्यादिलिङ्गोपन्यासविरुद्धमेतत् । एवं तर्हि लिङ्गमनुमापको हेतुस्तद्रहितमनुमानाविषय औपनिषदत्वात् । प्रत्यक्षानुमानाविषयत्वादचिन्त्यं मनसोऽविषयः। आ एवाव्य. पदेश्यं शब्दैः। शब्दप्रवृत्तेर्मनःप्रवृत्तिपूर्वकत्वात् । तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्कयाऽऽह-एकात्मप्रत्ययसारमिति । जाग्रदादिस्थानेष्वेकोऽयमात्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयमनुगतप्रत्ययगम्यम् । एवमन्तःप्रज्ञत्वादिस्थानिधर्मनिषेधः कृतः । प्रपञ्चोपशममिति जाग्रदादिस्थानिधर्मनिषेध उच्यतेऽत एव न पौनरुक्त्यम् । शिवं परिशुद्धं परमानन्दरूपमिति यावत् । अद्वैतं भेदविकल्परहितम् । चतुर्थ संख्यावि. शेषविषयत्वाभावेऽपि प्रतीयमानपदत्रयरूपवैलक्षण्यात्तुरीयं मन्यन्ते वेदविदः । तस्योक्तलक्षणत्वेऽपि नः किमायातमित्याशङ्कयाऽऽह-स आत्मेति । आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्कयाऽऽह--स विज्ञेय इति । प्रतीयमानभूसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जस्तथा तत्त्वमसीत्यादिवाक्यार्थ आत्माऽदृष्टो द्रष्टा नहि द्रष्टुर्दृष्टेविपरिलोपो विद्यत इत्यादिश्रुतिभिरुक्तः स विज्ञेय इत्यर्थः । आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमिति चेद्भूतपूर्वगत्या पूर्वमविद्यावस्थायां या ज्ञेयत्वाख्या तया व्यपदेशो ज्ञाते तु द्वैताभावो ज्ञानेन द्वैतकारणस्याज्ञानस्यापनीतत्वात् । साकारपक्षे तु तीर्थयात्रात आगतो रामोऽन्तनिष्ठो यदाऽभूत्तद्दशा वर्ण्यते । नान्तःप्रज्ञमित्यादिषनिषेधैस्तस्य शान्तावस्थोक्ता । अदृष्टमित्यादिषडविशेषणैर्दान्तावस्थोक्ता । एकात्मप्रत्ययसारमित्युपरतता । प्रपञ्चोपशममित्यादिविशेषणत्रयेण निष्पन्नदशा । चतुर्थ लक्ष्मणाद्यपेक्षया । स आत्मा बन्धुः सर्वेषां स विज्ञेयः सर्वप्रदत्वात् । इयं रामस्य दशा राजानं पितरं प्रति भृत्यैरुक्ता । तथाहि"भृत्या ऊचुः-रामो राजीवपत्राक्षो यतः प्रभृति चाऽऽगतः ।
___स व्यग्रस्तीर्थयात्रायास्ततः प्रभृति दुर्भनाः” इत्यादिना ॥
१ कश्यम' । २ ज. वि ।
For Private And Personal

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663