Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५४२
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेता -
सदोज्ज्वलोsविद्यातत्कार्यहीनः स्वात्मबन्धेहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्योऽहमित्यों तत्सद्यत्परं ब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहम तद्रामैचन्द्रः परं ज्योतिः सोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकी कुर्यात् ।
सदोज्ज्वलः । विश्वादयस्तु तमसा पिहितत्वात्कदाचित्सत्त्वपरिणामे सत्युज्ज्वला न सदा । सदोज्ज्वलत्वे हेतुरविद्येति निरुपाधित्वात्स्वरूपेण भास्वरो निरभ्र इव सूर्यः । रामः कुहकर हितत्वात्सदा यशसा भाखरः स आत्मा न वैशेषिकेश्वर इव तटस्थोऽत एव स्वज्ञानाइन्धहरः " भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे " इति मन्त्रवर्णात् । राम आत्मतुल्यो दयालुतया कारागृहादिमोचकः । पुरुषत्वेन कदाचिज्जाड्यसंभवमाशङ्कयाऽऽह— सर्वदा द्वैतरहित इति । राम एकमनाः । स्वरूपलक्षणमाह - आनन्दस्वरूप इति । तर्हि कुतो द्वैतभानमत आह- सर्वाधिष्ठान इति । सर्वमविद्या तत्कार्यं च । सर्वाधिष्ठानत्वे प्रमाणं सन्मात्रः । सर्वसत्प्रत्यये सदालम्बनतैव हेतुः । राम आनन्दप्रचुरः सर्वलोकाश्रयः सच्चरित्रश्च । अविद्यातत्कार्यहीनः सर्वाधिष्ठानश्चेति विरुद्धमित्याशङ्कयाssह - निरस्ताविद्यातमोमोह इति । अविद्यैव तमस्तत्कृतो मोहो मिथ्याज्ञानं स यतो नितरामस्तो दूरापास्त इत्यर्थः । वास्तवोऽविद्याद्यभाव आरोपितं सर्वाधिष्ठानत्वमिति न विरोध इति भावः । अहमेवेति संभाव्य इति । ईहतुरीयोऽहमे -- वेति चिन्तनीयः । यथा तद्ब्रह्माहमेवेति तद्वत् । ब्रह्मण आत्मनैक्यमुक्त्वाऽऽत्मनो ब्रह्मणैक्यमाह -- अहमित्योमिति । अहमित्युक्ते यत्प्रतीयते शबलं तत्तथा न किंत्वोमोंकारलक्ष्यं तुरीयं ब्रह्मेत्यर्थः । ओंकारवाच्यत्वं वारयति - तत्सद्यत्परं ब्रह्मेति । शुद्धं लक्ष्यमेवाहं न तु वाच्यं वाच्ययोर्भिन्नोपाधिकयोरैक्यासंभवात् । ब्रह्मण आत्मनै-क्यवचनेनैव सिद्धेरात्मनो ब्रह्मैक्यवचनमौपचारिकैक्यनिरासार्थं परमार्थैक्यं हि सर्वश्रुतितात्पर्यसिद्धम् । ननु जीवब्रह्मणोरैक्यं सर्वश्रुतिसिद्धान्तः सर्वासूपनिषत्सु निरूपि तस्तथाऽत्रापि निरूप्यते । एतावता प्रकृतदेवतायाः किमायातमत आह— रामचन्द्रविदात्मक इति । ब्रह्मैव रामो ज्ञानैकविग्रहः । रामचन्द्रस्य ब्रह्मत्वात्तेन सह जीवस्यैक्यप्रतिपादनोपायमाह — सोऽहमिति । स प्रसिद्धोऽमुकपुत्रोऽमुकनप्ताऽहं मनुष्यादिरूपो न किंतु स ओंकाररूपस्तद्रूपो रामचन्द्ररूपः परज्योतीरूपोऽहम् । ओमित्येवमोंकारेणाऽऽत्मानं प्रसिद्धमादाय तत्त्वमस्यादिव्याख्यानन्यायेन मनसा करणेन ब्रह्म
१झ न्धरहितः स । २क. ख. छ. 'मभद्रः प° ।
For Private And Personal

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663