Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५ खण्ड: ]
श्रीरामपूर्वतापनीयोपनिषत् ।
५०३
नन्तरं तु विप्रया शूर्पणखया रावणभगिन्या राक्षस्या रावणं प्रति खरादिवधवृत्तान्ते निवेदिते रावणेन कपटमृगेण वीरौ वञ्चयित्वा शीताहरणे कृते देवा ऋषयश्च सुखं न स्थितोः शीताहरणाद्रामदुःखेन दुःखिता जाता इति भावः । तदेव कथानकं रावणवधाख्यं श्रोतृवस्कृपापक्षयार्थं करुणयचें वर्णयन्ति तदेति । तदा खरादिषु हतेषु रावणनामाऽऽसुरः । असुर एवाऽऽसुरः प्रज्ञादिभ्यश्चेति प्रसिद्धः खार्थेऽण् । यो रामपत्नीं वनस्थां स्वनिवृत्त्यर्थं स्वविनाशार्थमाददे स रावण इति ख्यातः । आदानकर्मणा रामपत्नीं वनस्थामाददे रावण इति रावणपदव्युत्पत्तिः । पूर्वपदस्यान्तलोप उत्तरपदे नस्य णत्वं पृषोदरादित्वात्साधुः । अर्थान्तरं यद्वेति । अथवा रावाच्छब्दात्कैलास तोलनावसर ईश्वरेण भारे दत्ते रौति स्म तेन रावणः । ततः पूर्वं तु दशानननामाऽभूत् । सीताहरणे कारणं पञ्चवट्यां गोदातटे रामलक्ष्णौ चिरमुषितौ तौ कदाचिद्रावणानुजया शूर्पणखया दृष्टौ साच तो रूपेण मोहिताऽन्यतरं वरीतुं कुमारीरूपं धृत्वा रामसंनिधावागत्य वरत्वेन रामं बत्रे तेन सपत्नीकत्वादेकपत्नीव्रतित्वाच्च निषिद्धा लक्ष्मणमागता तेनापि व्रतितया निषिद्धा पुना राममागता तदा तां वृषस्यन्ती दृष्ट्वा शीता जहास तस्या हासं दृष्ट्वा राक्षसी कुपिता निजरूपं विकृतं दर्शितवती । ततो लक्ष्मणेन तस्या नासाकर्णं खड्गेन च्छिन्नं ततो जनस्थानं गता खरादीनाहूय योधयित्वा रामेण मारितवती । तत एकाSवशिष्टा लङ्कां गत्वा रावर्णीय शीतारूपातिरेकमुक्तवती । स्त्रीलोभेन स समारीचः शीतां हर्तुमागत इति || २ ||
तव्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ।। ३ ।। विचेरतुस्तदा भूमौ देवीं संदृश्य चाऽऽसुरम् ॥
हत्वा कबन्धं शबरी गत्वा तस्याऽऽज्ञया तैया ॥ ४ ॥
६
पूजितावीरपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ ५ ॥
तदिति । तत्तस्माद्यतो रामपत्नीमाददे तस्मात्कारणाच्छीतामीक्षितुं यद्यानं तेन विचेरतुर्न तु शीतेक्षणमुद्देश्यं किंतु दशास्यवध एवोद्देश्यो यदर्थं देवप्रार्थनयाऽवतीर्णौ शीता तु देवेच्छामात्रेणाप्यागच्छेन्नापहर्तुं शक्येत । भूमावुपानदायनन्तर्हितायां विचेरतुः । देवीं राजपत्नी शीतां संदृश्येतस्ततो विलोक्याऽऽसुरं कबन्धं हत्वा शबरीं तापसीं गत्वा प्राप्य तत्कृतं स्वागतं गृहीत्वा तस्य रामस्याऽऽज्ञया तया शचर्या पूजितौ सन्तौ । ईरो वायुस्तस्य पुत्रेण भक्तेन भजनपरेण हनूमता करणेन प्रयोज्यकर्त्रा वा कपीश्वरं सुग्रीवमाहूय शंसतां कथितवन्तौ । सर्वमाद्यन्तमादिश्चान्तश्चाद्यन्तावाहिताग्न्या
1
१. 'त्वा सीता । २ घ 'ताः सीता । ३ घ. सीता । ४ घ णात्सीता' । ५ ख. ग. घ. च. छ. तथा । ६ क. 'जितौ वायुषु' । ७ घ. सीता । ८ घ. सीतां ।
For Private And Personal

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663