Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 924
________________ श्रीपदे- विसयब्भासाहरणं सुयओ इह सुहपरंपरं पत्तो । तित्थगरचूयमंजरिपूजाबीजेण सकलत्तो ॥ ९७०॥ विषयाशपदे 5 विषयाभ्यासाहरणं-शुककः कीर इह जगति सुखपरम्परां कल्याणसन्ततिं प्राप्तः कथमित्याह-तीर्थकरस्याहंतःप्रति- भ्यासाह रणम्॥३९७॥ मारूपस्य चूतमञ्जरीभिः सहकारपुष्पकलिकाभिः पूजाभ्यर्चनं सैव बीजं पुण्यानुवन्धिपुण्यं तेन तीर्थकरचूतमञ्जरीपूजा वीजे न सकलत्रः सन्निति ॥ ९७० ॥ सुखपरम्पराप्राप्तिकारणमाह; कुसलासयहेऊओ विसिट्ठसुहहेउओ य णियमेण । सुद्धं पुण्णफलं चिय जीवं पावा णियत्तेइ ॥९७१॥ ॐ कुशलाशयहेतुतः हेतुशब्दस्य भावप्रधानत्वेन कुशलाशयहेतुत्वतः सुशीलत्वादिप्रशस्तपरिणामकारणत्वात् , विशिद टसुखहेतुतश्च विशिष्टस्य परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्यशर्मलक्षणस्य हेतुत्वाच्च नियमेन निश्चयेन शुद्धं # सर्वकलंकविनिर्मुक्तं पुण्यफलमेव पुण्यानुबन्धिजन्यसर्वलक्षणोपेतकलत्रपुत्रादिलक्षणमेव वस्तु, जीवमात्मानं पापादनाचा- ४ 15 रासेवनारूपान्निवर्तयति । इदमुक्तं भवति-शुद्धपुत्रकलत्रादिलाभवतःपुरुषस्य सर्वक्रियासु तदधीनस्य स्वमेऽप्यनाचार-४ सेवनं न संभवतीति ॥ ९७१॥ अथ यज्जन्मानुभवनेन सुखपरम्परामसौ प्राप्तस्तन्निदर्शयन्नाहा* सुग णिहिकुंडल सोधम्म ललिय ईसाण देवसेणोय।बंभिंद पियंकरचक्कि सिज्झणा होइ विण्णेया ९७२ । शुकः कीरः प्रथमभवे, द्वितीये निधिकुण्डलो नाम राजपुत्रो बभूव । तृतीयभवे सौधर्मदेवलोकं गतः । चतुर्थे 'ललि-10॥३९७ ॥ यत्ति ललिताङ्गकनामा राजपुत्रोऽजनि । पञ्चमे त्वीशानदेवलोके देवत्वेनोत्पन्नः । ततोऽपि च्युत्वा देवसेनश्च देवसेन

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008