Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 922
________________ श्रीउपदेशपदे ॥३९६॥ स्पन्दनो यः कदाचिजलेन प्लाव्यते, इतरस्त्वस्पन्दन इति । एवं दीपकोऽपि प्रकाशरूपो द्विविध एव स्थिरोऽस्थिरश्च ।। त सतताभ्यातत्र स्थिरोऽत्र तारार्कचन्द्ररूपोऽस्थिरश्च तृणगोमयकाष्ठाग्निकणप्रदीपरूपः । भावाश्वासद्वीपोऽपि चारित्ररूपो द्विविध साहरणम्एव-स्पन्दनोऽस्पन्दनश्च । तत्र क्षायोपशमिकचारित्ररूपः स्पन्दनः, अतिचारजलेन प्लाव्यमानत्वात् , क्षायिकचारित्ररूपस्त्वेतद्विलक्षण इति । भावप्रकाशदीपस्तु मतिज्ञानादिरूपः । तत्र स्थिरः केवलालोकरूपः, अस्थिरस्तु मत्यादिज्ञानचतुष्टयरूप इति । ततो यत्र गच्छे भावाश्वासद्वीपयोगो भावप्रकाशदीपयोगश्च समस्ति तत्र गच्छे मया गन्तव्यमिति भावः ॥ ९६२ ॥ तथा यद् मूकत्वविषये भवद्भिः पृष्टमासीत्तत्रेदमुत्तरं ब्रवीमि च भणाम्येव यदुचितं परिणतौ सुन्दरं स्यात् , इतरथा त्वनुचितं पुनर्न युक्तमेव वक्तुं मतिमतां 'जे' इति वचनालंकारे । अत्र हेतुः-यद्यस्मादिहलोके एषा कुठारी जिह्वा वर्त्तते । केषामित्याह-धर्मेतरतरूणां, धर्मः श्रुतचारित्ररूपः, इतरस्त्वधर्मस्तावेव तरवस्तेषाम् । तथाहिअसम्यक् प्रयुक्तैषा धर्मतरून् , सम्यक् प्रयुक्ताऽधर्मतरूश्छिनत्तीति ॥ ९६३ ॥ एवं यथैव भवानाह तथैव इत्येतदिति त्रुवतां तेषां मातापितृप्रभृतीनां वोधो जातः। 'धम्मपरिच्छाए पायसो नवरं'त्तिं नवरं केवलं धर्मपरीक्षायां प्रकृतायां सत्यामाभ्यां पृष्टः, यथा-प्रायशो वाहुल्यवृत्त्या मातापितृपूजाघातयोर्मध्येऽत्र जगति किं युक्तमुचितमत्यर्थ बाढमतिशयेनेत्यर्थः ॥ ९६४ ॥ एवमसौ ताभ्यां पृष्टः प्राह-पूजा युक्तेत्याहुः प्रायोऽन्य धार्मिकाः, अहं पुनर्बवीमि-अनेकान्तवादतस्तत्त्वं-अनेकान्तवादेन पूजाघातयोस्तत्त्वं व्यवस्थापनीयम् । अत्र हेतुः-व्यवहारनिश्चयाभ्यां द्विविधावेतौ ॥३९६॥ मातापितरौ यतो ज्ञेयौ वर्त्तते इति ॥९६५॥ व्यवहारनयमतमाश्रित्याह-व्यवहारतो व्यवहाराभिप्रायेण प्रसिद्धौर BESLISSESEOSES

Loading...

Page Navigation
1 ... 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008