Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
केवलस्वभाववाद:
शपदे
श्रीउपदे- तकोऽप्युपदेशोऽपि किं पुनः पुरुषकार इत्यपिशब्दार्थः, तथेति समुच्चये, चित्रभव्यत्वानभ्युपगमे सति तेन च तथाभ
व्यत्वेनानाक्षिप्तोऽनालीढ एकाकार इत्यर्थः, स्वभाववादो वक्ष्यमाणरूपो बलायुक्तिसामर्थ्यादेति प्रसज्यते, तथाभव्यत्व
रूपस्तु स्वभाववादो न वाधाकरः॥१००३ ॥ केवलस्वभाववादमेव दर्शयति:॥४१५॥
को कुवलयाण गंधं करेइ महुरत्तणं च उच्छृणं । वरहत्थीण य लीलं विणयं च कुलप्पसूयाणं ?॥१००४॥ ___ कः कुवलयानां जलजविशेषाणां गन्धं सौरभं करोति, मधुरत्वं च माधुर्यलक्षणमिथूणां, वरहस्तिनां च जात्यस्तम्बेरमाणां लीलां गमनसौन्दर्यरूपां, विनयं च सर्वार्थपूचितप्रवृत्तिरूपं कुलप्रसूतानामिक्ष्वाक्वादिनिर्मलकुलसमुद्भवानां पुरु
पाणाम् ? किं तु स्वभाव एव नान्यः कालादिः । अन्यत्राप्युक्तम्-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृग15 पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥" ॥१००४॥
अथ प्रस्तुतं तथाभव्यत्वमेवाश्रित्याहा, एत्थ य जो जह सिद्धो संसरिउं तस्स संतियं चित्तं। किं तस्स भावमह णो भवत्तं वायमुद्देसा ॥१००५॥ ___ अत्र च तथाभव्यत्वप्रतिष्ठायां यो जीवो यथा तीर्थकरादिपर्यायप्राध्या सिद्धो नि कर्मा जातः संसृत्यानर्वाक्पारे संसाराकूपारे पर्यट्य तस्य सत्कं चित्रं भव्यत्वमापन्नं तावत्, अन्यथा चित्रसंसरणाभावात् । एवं च पृच्छयसे त्वं, किं तत्स्वभावं चित्रस्वभावं, अथ नो चित्रस्वभावम् । तथाभ्युपगमे न भव्यत्वं सिद्धिगमनयोग्यत्वं वर्त्तते, वादमुद्रा वाद
AGRAAGRAAGAR
॥४१५

Page Navigation
1 ... 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008