Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 977
________________ मानुष्ठानासक्ताः कल्याणभागिनः संतः सर्वकालं सिद्धा निष्ठितार्थाः संजाताः, अनेके महासस्याः ॥ तत्र रक्षशिवकथानकमेवं श्रूयते:-- अस्थि व अंमुद्दीवे दीवे भारहे वासे अद्धचकीय सहलहरो ( हलहरो ) इव सगोविंदो गोविंद इव गरुडासणसुस्थिओ सुग्गामो नाम गामो तत्थ य पयइभद्दओ विणयजवाइगुणसंगओ संगओ नाम पामरो अहेसि । तेण य कमाइ कहिंचि तत्यागयाणं मुणीणं समहुमाणं दिनो रयणिनिवाणत्थमुवस्सओ । कया य सहरिसेण पशुवासणा । साहूहिवि कया से अक्खेवणी धम्मदेसणा । कहं । मायंगा गिरिसिंगतुंगतणुणो दाणंबुसित्संगणा, निचं कंचणसंकलचियगणा णाणा हरीणं गणा । सामंता पणयप्पणामपवणा सेवाविहाणुज्जया, देसा पट्टणगामकम्मडघणा लम्भंति धम्मेण भो ॥ १ ॥ पासाए वसही मही यसगया तारं तहंतेजरं, कोसो सुहु अणिङिओ मणहरं गंधबनट्टाइयं । देवा देहजुई जसो ससिसियं सारं बलं पोरुसं, र्ज जं वा भवणे सुहं सुहतरं धम्मेण तं लब्भए ॥ २ ॥ जं पहंसुयदेवदुसयसरीसारं विचित्तं वरं, मुत्ताहारयहारि जं च विविहं ते उज्जलं भूसणं । कप्पूरागरुकुंकुमाइसुहया भोगंगभूईयि जं जीवाणं सयलं तमन्यगुणं धम्मस्स | लीलाइयं ॥ ३ ॥ ता महाभाग ! करेहि किंचि धम्मकम्मं, जेण जम्मंतरे सुहभायणं होहि, ति मुणीहिं भणिषण चितिर्य संगरण को धम्मो, कहं वा कीरइति विश्नार्णपि मे नत्थि, दूरे ताय तकरण, वच्छलया य ममेगंतेण भगवओ, ता | करेमि उचियमेयाएसं ति । भणियं च भयवं ! कुवासदुसिया अणभिक्षा धम्मसरूषरस, तहा हि आणवेद जमम्हाणमुचिर्य ति । ततो साइहिं जोग्गं तमवगच्छिय उवडो पंचनमोकारो, भद्द! पावभक्खणो एस मंतो, ता समायरेण तुमए तिसं

Loading...

Page Navigation
1 ... 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008