Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
श्रीउपदेशपदे
॥४३२॥
PESARIO ROBERUSAUGOS
हग्गं रूवं लच्छी पहुत्तदेवत्तं । एयं पलालकप्पं पसंगपत्तं अणप्पंपि ॥२॥ इय सवगुणट्ठाणगकारणमेसो महापभावो । तत्त्वोपदेइहपरभवसुहजणओ पहाणमंतो नमोकारो ॥३॥ एमाइगुणविसिटे भगवया जिणेणणमुक्कारमाहप्पे निसामियपुवभवो शगर्भितोभवविरत्तचित्तो सुयस्स रज्जं दाऊण, काऊण य विसुद्धं संजमं, समुप्पण्णविमलकेवलो पाविओ सिवपयं रयणसिहो महा-5 पसंहार:रिसित्ति ॥ १०३१॥ अथोपसंहरन्नाह;एवं णाऊण इमं विसुद्धजोगेसु धम्ममहिगिच्च । जइयवं बुद्धिमया सासयसोक्खत्थिणा सम्सं ॥१०३२॥
एवं सातिचारनिरतिचारानुष्ठानयोात्वा अवगम्य इदं समलं विमलं च फलं विशुद्धयोगेषु देवताराधनादिषु धर्म निःश्रेयससाधनं स्वपरिणाम साधयितुमिष्टमधिकृत्य यतितव्यं बुद्धिमता नरेण । कीदृशेनेत्याह-शाश्वतसौख्यार्थिनानुपरमस्वरूपशर्माभिलाषिणा सम्यग् यथावत् ॥ १०३२ ॥ अथ विशुद्धयोगप्रयत्नोपायमाहाकल्लाणमित्तजोगादिओ य एयस्स साहणोवाओ। भणियं समयण्णूहि ता एत्थ पयहियवंति ॥१०३३॥ __कल्याणमित्रयोगादिकश्च श्रेयोनिमित्तं स्निग्धलोकसंगमादिकश्च भावकलापः पुनरेतस्य शुद्धयोगप्रयत्नस्य साधनोपायो ( निष्पत्तिहेतुर्भणितः समयज्ञैः सिद्धान्तविशारदैः। तत्तस्मादत्र कल्याणमित्रयोगादिके वस्तुनि प्रवर्तितव्यम् । इतिः प्राग्वत् ॥ १०३३ ॥ उपायमेव गाथाचतुष्टयेनाह;
॥४३२॥ सेवेयवा सिद्धंतजाणगा भत्तिनिब्भरमणेहिं । सोयत्वं णियमेणं तेसिं वयणं च आयहियं ॥१०३४॥

Page Navigation
1 ... 1000 1001 1002 1003 1004 1005 1006 1007 1008