Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
क्षमालीनोऽत्यन्तं गगनतलतुझेकमहिमा, दधानः शैली च स्थितिमतिशुचिं साधुरुचिताम् । वृद्गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत्, सुवंशच्छायाढ्यः स्फुटमुदयनामा नग इव ॥१॥
तत्रोदियाय तममामवसायहेतुर्निस्तारकद्युतिभरो भुवनप्रकाशः।
श्रीमर्वदेव इति साधुपतिनमस्यपादो नवार्क इव सन्नतमीनकेतुः ॥ २॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥ ३ ॥ अजनि विनयचन्द्राध्यापको ध्यानयोगाद्, विधुतविविधवाधाधायिध्यान्ध्यप्रधानः। मुनिगुणमणिवादिः शुद्ध शिष्योपलब्धिः, सततसमयचयोवर्जितार्याशयश्च ॥४॥ प्रायस्तत्सर्वसन्तानभक्तिमान्मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यस्तेनेपा विवृतिः कृता ॥५॥ प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अन्धिमुनिरुद्रसंख्ये (११७४) वहमाने विक्रमे वर्षे ॥६॥ दृष्टा शक्त्या मुनि गतयारूपयोधाहते वा, यच्चाभोगाभवनवशतो हीनमात्राधिकं वा । किचित् कस्मिंश्चि पि च पदे दृब्धमुत्तार्य धीरस्तन्मे धर्म घटयितुमनाः शोधयेच्छास्त्रमेतत् ॥७॥ साहाग्यमत्र पर कृतं विनेयेन रामचन्द्रेण । गणिना, लेखनसंशोधनादिकं शेपशिष्यैश्च ॥८॥ विप्रेण केशवे, प्रागादर्श निवेशिता । अत्यन्तमुपयुक्तेन शुद्ध्यशुद्धी विजानता ॥९॥ ग्रन्थान. ४५०० सूत्रसंयुक्तोपदेशपदवृत्तिश्लोकमानेन प्रत्यक्षरगणनया ॥ ५॥ श्रीः ।
LGANGACANCIENCERNAMASSSS
-

Page Navigation
1 ... 1005 1006 1007 1008