Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
लेसुवासेणेते उवएसपया इहं समक्खाया। समयादुद्धरिऊणं मंदमतिविवोहणट्ठाए ॥ १०३८ ॥ । लेगोदेशेन लेशतः सामान्यभणनरूपेण एतानि उपदेशपदानि मया समाख्यातानि समयात् सिद्धान्तादुद्धृत्य प्रयत्य । किमर्थमित्याह-मन्दमतिविवोधनार्थ मन्दा संशयानध्यवसायविपर्यासविह्वला मतिरर्थावबोधशक्तिर्येषां ते 3 तया तेषां विगोधनार्थमिति ॥ १०३८ ॥ सिद्धस्तावदयं ग्रन्थः परं केन रचित इत्यस्यां जिज्ञासायां अन्धकार एव कृतशतागा स्वनामाङ्कामिमां गाथामाहा
जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण । हरिभदायरिएणं भवविरह इच्छमाणेणं ॥ १०३९ ॥ इयाकिनीमहराराया याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवर्त्तिन्याः, रचितानि दृधान्येतानि त्वेतानि 5
पुनरूपदेश पदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरंगधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह-हरिभद्राचार्यण || RIयः फिल श्रीचित्रकूटाचलचूल निवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरत हाएर मतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधे तच्छिप्यभावः, आवश्यकनियुक्तिपरावर्त्तनाप्रवृत्तयाकिनीमहत्तरा अगममीपगमनोपलब्ध 'चकि गं हरिपणग'-इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धतदः, तदनगमाग महत्तरे देशात् श्रीजिगभद्राचार्यपादमूलमुपसर्पन्नन्तरा जिनविम्वावलोकनसमुत्पन्नानुत्पन्नपू
लप्रमोदयात् गमुचरित-'वपुरेव तवाचप्टे'-इत्यादिश्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायमी स्वसमय
AAAAAAAAAAAAAAACRACCSC

Page Navigation
1 ... 1003 1004 1005 1006 1007 1008