Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 1003
________________ +KASAR दाणं च जहासत्तिं देयं परपीड मो न कायवा । कायबोऽसंकप्पो भावेयत्वं भवसरूवं ॥ १०३५ ॥ मन्ना माणेयवा परिहवियवा न केइ जियलोए । लोगोऽणुवत्तियवो न निंदियवा य केइत्ति ॥१०३६॥ * गुणरागो कायद्यो णो कायवा कुसीलसंसग्गी । वज्जेयवा कोहादयो य सययं पमादो य ॥ १०३७ ॥ सेवयितव्याः शुश्रूषणीयाः सिद्धान्तज्ञायकाः परमपुरुषप्रणीतागमरहस्यविदो गुरवः भक्तिनिर्भरमनोभिः परमप्रमोदापरितमानमः । श्रोतव्यमाकर्णनीयं नियमेनावश्यतया प्रतिदिनमित्यर्थः, तेषां सिद्धान्तज्ञायकानां वचनं धर्मोपदेशरूपं, नः प्राग्वत् , आत्महितं स्वश्रेयस्कारि ॥ १०३४ ॥ दानं च ज्ञानाभयधर्मोपग्रहानुकम्पादानभेदभिन्नं यथाशक्ति स्वसामयानुरूपं देयं दातव्यं, परपीडा परोपतापरूपा मो पूर्ववत्, मनसा वाचा कायेन च नानुष्ठेया, कर्तव्योऽसंकल्पः; संक-/ यो नाम स्त्रीगोचगे रागपरिणामः पुरुषाणां, स्त्रीणां त्वेतद्विपर्ययरूपः, तदुक्तं-"काम! जानामि ते मूलं संकल्पात् किल जायगे । अतस्तं न करिष्यामि ततो मे किं करिष्यसि ? ॥१॥" तत एतद्विपर्ययरूपोऽसंकल्पो विषयविराग इत्यर्थः, विषयानुरागविरागयोरेव सर्वानार्यमूलत्वात् । यथोक्तम्-"जयो यद्वाहुवलिनि दशवक्रे निपातनम् । जिताजितानि । गजेन्द्र पीकान्यत्र कारणम् ॥ १॥" यदि वा, संकल्पः सङ्गतार्थविषयः समर्थभावः । भावयितव्यं भवस्वरूपम् ।। इहााभिधानप्रत्ययास्तुल्यनामधेया इति वचनात् भवस्वरूपविषय उपयोगो भवस्वरूपमुच्यते । ततस्तद् भवदुत्पद्यमानं | तथाविधार्मक्षयोपशमात् तद्भावनानन्याभ्यासात् प्रयोजनीयं भावयितव्यं भवस्वरूपम् । “यह लवणांभोऽभिः पूरितो SA

Loading...

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008