Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
श्रीउपदेशपदे
श्रीरलशिखचरितम्
॥४२७॥
एसा कहमण्णहा एत्थ पासायतले आरूढत्ति भीयाए सहसा उकइयं वाइगाए । ताहे धाविओ परियणो सेसजणो य । जाओ सबेसि विम्हओ को पुण तुहं सुयाए भुयंगोत्ति पुच्छिए साहियं तप्परियणेण अणज्जमाणगो देसंतरिओ कोवि। तओ लोगो सवण्णू होहित्ति भणि पवत्तो भद्दे! एसा तुह धूया चेव, णूणं तेणं ढमालिएण कुओ विप्पिया एवं कया। ता जाव सो दूरं न वच्चइ ताव तुरियं रन्नो निवेएहित्ति तओ कुट्टणीए सिग्धं गंतूण निवेइयं वीरंगयनिवस्स । तेणावि एरिसमभुयं मम मित्तादन्नस्स न संभावीयइत्ति संकिएण भणिया एसा-भद्दे ! केवइयकालो तुम्ह तेण सह समागमस्स? तीए भणियं जम्मि दिणे देवेण णयरमेयं सणाहीकयं, तओ आरम्भ, नवरमंतराले चेव सो कहिंचि गओ आसि, आओ संपयं पेक्खियमित्तो चेवत्ति सोऊण संभंतेण निउत्ता राइणा नयरारक्खिया तदन्ने सणे । भणिया देवंव विणयसारं तं लहुमागमेह । तओ तं कुदृणिचेडीदावियमणिच्छमाणपि पेसलालावपरा घेत्तूणागया दंडवासिया । दूराओ चेव
परिणाओ। अन्भुद्विऊणमालिंगिओ सो राइणा । भणियं च कुसलं महाधुत्तस्स मम मित्तस्स । तेणावि कयप्पणामेण र भणियमोणामिउत्तमंगेण देवपायप्पसाएणंति । राइणा भणियं चिट्ठउ ताव सेसवत्तंतो, कहेहि संपयं, कीस उण एयाए ६ वराईए कुट्टिणीए दुहिया उट्ठीकया । सुमित्तेण भणियं जेण समयमेव तरुपल्लवे चरई, एईए भोयणवओ न होइ, वाह
णंतरवओ न संभवइ । ताव वाइगाए भन्नइ-होउ कवोलवाएण, पउणीकरेहि तं, दि8 तुह जाउंडविन्नाणं । सुमित्तेणी संल-पावे! केत्तियमेयं जाउंड, तुमं पुण महोयरिं रासहिं काऊण सयलनयरविट्ठा ओवारिस्सामि, जेण मम सालनयरे असुहगंधो न होइ; समप्पेहि वा तं महारयणं । राइणा वुत्तं मित्त ! केरिसं रयणं । सो आह-जस्स पसायाओ मए
॥४२७॥

Page Navigation
1 ... 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008