________________
मानुष्ठानासक्ताः कल्याणभागिनः संतः सर्वकालं सिद्धा निष्ठितार्थाः संजाताः, अनेके महासस्याः ॥ तत्र रक्षशिवकथानकमेवं श्रूयते:--
अस्थि व अंमुद्दीवे दीवे भारहे वासे अद्धचकीय सहलहरो ( हलहरो ) इव सगोविंदो गोविंद इव गरुडासणसुस्थिओ सुग्गामो नाम गामो तत्थ य पयइभद्दओ विणयजवाइगुणसंगओ संगओ नाम पामरो अहेसि । तेण य कमाइ कहिंचि तत्यागयाणं मुणीणं समहुमाणं दिनो रयणिनिवाणत्थमुवस्सओ । कया य सहरिसेण पशुवासणा । साहूहिवि कया से अक्खेवणी धम्मदेसणा । कहं । मायंगा गिरिसिंगतुंगतणुणो दाणंबुसित्संगणा, निचं कंचणसंकलचियगणा णाणा हरीणं गणा । सामंता पणयप्पणामपवणा सेवाविहाणुज्जया, देसा पट्टणगामकम्मडघणा लम्भंति धम्मेण भो ॥ १ ॥ पासाए वसही मही यसगया तारं तहंतेजरं, कोसो सुहु अणिङिओ मणहरं गंधबनट्टाइयं । देवा देहजुई जसो ससिसियं सारं बलं पोरुसं, र्ज जं वा भवणे सुहं सुहतरं धम्मेण तं लब्भए ॥ २ ॥ जं पहंसुयदेवदुसयसरीसारं विचित्तं वरं, मुत्ताहारयहारि जं च विविहं ते उज्जलं भूसणं । कप्पूरागरुकुंकुमाइसुहया भोगंगभूईयि जं जीवाणं सयलं तमन्यगुणं धम्मस्स | लीलाइयं ॥ ३ ॥ ता महाभाग ! करेहि किंचि धम्मकम्मं, जेण जम्मंतरे सुहभायणं होहि, ति मुणीहिं भणिषण चितिर्य संगरण को धम्मो, कहं वा कीरइति विश्नार्णपि मे नत्थि, दूरे ताय तकरण, वच्छलया य ममेगंतेण भगवओ, ता | करेमि उचियमेयाएसं ति । भणियं च भयवं ! कुवासदुसिया अणभिक्षा धम्मसरूषरस, तहा हि आणवेद जमम्हाणमुचिर्य ति । ततो साइहिं जोग्गं तमवगच्छिय उवडो पंचनमोकारो, भद्द! पावभक्खणो एस मंतो, ता समायरेण तुमए तिसं