________________
शपदे
R/
श्रीउपदे- तओ पंच अदुवा वारे नियमओ पढियवओ, विसेसओ भोयणसयणेसु न मोत्तबो खणंपि एत्थ बहुमाणो,त्ति बहुविहमणु- शुद्धानुष्ठा
सासिऊणमुवगया अन्नत्थ साहुणो । इयरोवि भावसारं गुरुवयणं चिरमणुचरिऊण, सरीरपरिच्चायं काऊण, पंचनमोकार- ने रत्नशि
सरणनिच्छओवज्जियपुन्नप्पभावेण समुप्पन्नो पुहइवरंगणातिलए सयलसिरिकुलनिलए संडिल्लविसयसुंदरे नंदिपुरनयरे खकथा॥४२१॥
पोरुसोवहसियपंचाणणस्स पउमाणणस्स णरवइणो पियपणइणीए कुमुइणीए देवीए कुच्छिसि पुत्तत्ताए। रयणरासिसुविणयसूइयत्तेण कयरयणसिहाभिहाणो सुहेण पत्तो सुकयकलाकलावोवलंभं जोवणारंभ । परिणाविओ य पिउणा कुमारकलाकोसल्लातिसयसवणाणुरंजियं सुकयायट्टियं लच्छि पिव सयंवरमागयं सुकोसलाभिहाणं कोलाहिवधूयं । अन्नया देवीदंसियसीसकेसुप्पाइयवेरग्गो तस्स रजं दाऊण पियासंगओ गओ वणवासं पउमाणणनिवो । इयरो य कोमुइमयंकोच
अखंडमंडलालंकिओ अणुरत्तमंतिसामंतविंदो जाओ महानरिंदो । अइकोउयं च एयस्स अक्खाइयासु । अओ देइ वित्तिं a कहगभट्टाणं, निसामेइ अउवा अउधकहाओ, हरिसिज्जइ बहुकोउगभरिएहिं महासत्तचरिएहिं, वियरइ तेसिं तुट्ठिदाणं ।
अन्नया पारद्धं कहगभट्टेण वीरंगयसुमित्तमित्तजुयलकहाणय;-अस्थि समुद्दम्भिव मदालच्छिनिवासे महोदयभरसुन्दरे य विजयउरे नयरे सूरस्स व बहुतमारिविद्धंसणोवलद्धपसिद्धिणो सूरंगयनरिंदस्स पुबोवज्जियपुन्नोदओवणीयरूवाइगुणसंगओ वीरंगओ नाम कुमारो । सो उण चिंतामणी अत्थिसत्थस्स, वजपंजरं सरणागयाणं, अम्मापियरं दीणदुहियाणं, ऊसरधरणी दुन्नयधन्नाणं । तस्स य महामंतिपुत्तो सुमित्तो णाम मित्तो। तेण य सम्भावसिणेहनिभरेण सद्धिमभिरम-5॥४२१ माणस्स कुमारस्स कयाइ जाओ समुल्लावो-गंतूण देसंतरं, करेमो नियपुन्नपरिच्छं, कहं पुण जणणिजणयाणि मुच्चि