________________
२
स्मंति त्ति उवायमग्गणुजयाणं अण्णया उज्जाणे कीलावाउलाण सरणं सरणंति भणंतो निवडिओ वीरंगयकुमारस्स वरसु कयव मंडणी कोवि चोरपुरिसो । पत्ता य तयणुमग्गेण दंडवासिया । भणिउं च पवत्ता -- कुमार ! एस पावतकरी मुदत्तमंदिराओ सत्तमुद्देण णिग्गच्छंतो अम्हेहिं गहिओ, देवसासणाओ य सूलारोवणणिमित्तं वज्झभूमिमुवणीओ, पटाकणेत्यागओ, ता अणुजाणउ कुमारो, जेण संपाएमो देवसासणं । तओ न जुत्तं सरणागयसमप्पणं तकररक्खपि चि किंकाययमूढेण सरणागयपालणपक्खवायाओ भणियं कुमारेण - भो ! न एस मइ धरंते वावाइडं तीरइ, ता मुह एवं, कहेत वा तायरस, को किर कुलाभिमाणो, माहप्पं पोरुसं च किं तस्स, जस्स सरणागओ गयगउब नो भमइ मच्छेद ? विनायनिच्छाएहिं निवेश्यमिणं राइणो दंडवासिएहिं । तेणावि गाढरुद्वेण समाइट्ठो निबिसओ कुमारो । तओ मणोरहाणुकुलो तायाएसोत्ति सहरिमो निवारियसयलपरियरो सुमित्तदुइओ पयट्टो देसंतरं । लंघियाणेगरजो य परिव्भमंतो एगत्य महारते परिस्समविणोयणत्थं पत्तो णग्गोहगंधिल्लीए, सुमित्तोवि अप्पमत्तो पमदिउं से जंघियाओ । एत्यंतरे गग्गोहवासिणा जक्खेण तेसिं स्वाइसयरंजिएण दिघनाणोवलद्धगुणाइसएण य करेमि किंपि एएसिं महासचाणं पाहुण्णयंति विचिंतिय दिनं दंसणं सुमित्तस्स । तेणावि देवोत्ति तुट्ठेण अव्भुडिओ, पणमिओ य एसो । तओ उरोण भणियं महाभाग ! अतिहिणो मम तुभे, भण किं ते पाहुण्णयं करेमि ? सुमित्तेण वृत्तं ( दंसण - ) दाणाओ ये कयं मणोरहाईयं अम्ह सघं, न एत्तोवि दुलहमण्णमत्थि । जओ - “तप्पंति तवमणेगे जयंति मंते तहा सुविज्जाओ । पियरंति दंसणं पुण देवा धन्नाण विरलाण ॥ १ ॥" जक्खेण भणियं - "अंगुट्ठियगुणसज्जणहं जं पत्थणु ण मुणंति ।