Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 975
________________ नाम्भमा मेलनमकरोत् । ततस्तामपरिस्पन्दामवलोक्य लोकस्य शंका किमियं मूच्छिता उत मृतेत्येवंरूपा आरेका समजायन । ततो यदा मोह उक्तरूपेऽर्थे निर्णयाभावरूपो न निवर्तते तदा भगवतः पृच्छा कृता, यथा-भगवन्नसी वृद्धा |कि मूच्छिता उत मृतेति । ततः कथना च कृता भगवता, यथा-मृताऽसौ देवत्वं चावाप्ता । ततः पर्याप्तिभावमुपग-15 तन प्रयुक्तावधिना पूर्वभवानुभूतमवगम्य जिनवन्दनाथं तेनागमने कृते 'एप देवः सा स्त्री' इति पुनरपि भगवता निवेदिते विस्मयो लोकानां ममभूत् , यथा-अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तेयमिति । ततो भगवता गंभीरा यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविपयो महाफलो भवति ॥ १०२१॥ यत एकोयुदरुविन्दुलावयवरूपो, लिंगव्यत्ययः प्राकृतत्वात् , यथा प्रक्षिप्तो महासमुद्रे स्वयंभूरमणादौ जलराशौ जायते । अक्षत जाश्रयगोपाभावादक्षयः, एवं पूजापि, हुः पूर्ववत्, वीतरागेष्वर्हत्सु । इति ॥ १०२२ ॥ तथा उत्तमगुणेषु प्रधानगुणेषु जिनेषु, वीतरागत्वादिगु वा जिनगुणेषु बहुमानपक्षपात उत्तमगुणवहुमानः स पूजया वीतरागाणां भवतीति नम्वन्धः, पूजास्येति गम्यते । तथा पदमवस्थानमुत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनग-1 धरनाकिनरनायकादीनां मध्ये; तथा, उत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मवंधरूपस्याशुभकर्मक्षयरपरय च कालान्तरे क्रमेण यथाख्यातचारित्ररूपस्य च निष्पत्तिर्भवति । अथवा उत्तमधर्मप्रसिद्धिर्जिनशासनप्रकाशः पूजयाऽभ्यर्गनेन वीतरागाणां जिनेन्द्राणाम् ॥ १०२३ ॥ प्रस्तुतमेवाह-एतेन वीजेन पूजाप्रणिधानलक्षणेन दुःखानि | दारियादीन्यप्राप्य भवगहने संसारारण्येऽत्यन्तोदारभोगः-अतिप्रधानशब्दादिविपयसुखः सन् सिद्धोऽसावष्टमे मनु ऊऊऊम्म रमरकर M 4-

Loading...

Page Navigation
1 ... 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008