Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 987
________________ णिजो तुमं, अवसवं चेरिसं मुणिजणस्स, तथावि गोरवत्थाणं तुमंति निसामेहि तत्तं । तत्थ भोयणावसरे उवविद्वेण दिट्ठा भए तु दारियाण लक्खणपती, जणगपक्खक्खयकारिणित्ति लक्खिया य । एयसलायल्लिएण परिचत्तं भोयणं, तुहोवरोहेण भुतं किंचिम्मित्तं । एयमायण्णिय महाणाणी अविसंवायवयणो य एसत्ति भयाउरेण भणियं ताएण-- भयवं ! किमत्थि एत्थ कोवि उवाओ ? तेण भणियमत्थि किंतु दुक्करो, जओ कुलक्खणं वत्थु परिचत्तमेव न पीडइ, पाणप्पियाओ व ताओ सवकुटुंबस्स । जइ पुण कुमारियाओ सवालंकारकलियाओ कट्ठमंजूसाए चेव छोढूण पच्छन्नमेव गंगाए । पाहिज्जत्ति कम्मं च कीरइ, तओ सर्व सत्यं हवइ । एवं तस्स पावपलवियमइ तहं मन्नमाणेण ताएण कुलरक्खानिमित्तं कारिया महई मंजूसा । व्हायविलित्तालंकियाओ सोवियाओ वयं तत्थ । ठइऊण मीणसारियाइ से च्छिद्दाई, तओ अपिसुणिऊण परमत्थमम्बाईण, अम्ह कुठे कुमारिगाहिं गंगा दट्ठयत्ति भणतेण पभाए गंतियारोवियाओ णेऊण परिवा गण कयमंतिकम्मं पवाहियाओ अम्हे गंगाजले गओ ताओ । सविसाओ य वला नईए नीयाउत्ति रुयंतेण पारद्धं | मोगकिचं । परियायगेणवि मढियं गंतूण भणिया नियसीसा - जहा रे अज्जगंगाए भगवईए हिमवंताओ मम मंतसिद्धिनिमित्तं पूओवगरणमंजूसा आणिया, तं तुरियं गंतूण हेट्ठिमतित्थे पडिच्छह । अणुग्धाडियं च आणेजह, जेण मंतविग्धो न होइति । तेवि अहो ! अम्ह गुरुणो माहप्पंति सविम्हया गया दुतिगाउयमेत्तसंठियं भणियतित्थं । णिउणं चोवरिज्ज तं नई निहालिडं पवत्ता । इओ य सा मंजूसा महापुरस्स नगरस्स सामिणा सुभीमेण णावाकडएण तत्थ णइजले कीलंतेण दिट्ठा सा कपेा । सकोउगेण गहिया, उग्घाडिया य । तओ दट्ठूण अम्हरूवं सविम्हयं मयणगोयरगएण मंतिं पर

Loading...

Page Navigation
1 ... 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008