Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 964
________________ श्रीउपदे- शपदे ॥४१४॥ SHARERRORRIAGES यथा तन्निदर्शनं तथैव स्फुटयति; तथादइवपुरिसाहिगारे अत्थावत्तीए गरुयणयणिउणं । परिभावेयत्वं खलु बुद्धिमया णवरि जत्तेण॥९९८॥5 भव्यत्व६. देवपुरुषाधिकारे "एत्तो य दोवि तुल्ला विन्नेया दइवपुरिसगारावि । इहरा उ निप्फलत्तं पावइ नियमेण एगस्स" व्याख्या इत्यादि प्रागुक्तलक्षणेऽर्थापत्त्या सर्वकार्याणां तदधीनत्वप्रतिपादनलक्षणया गुरुकनयनिपुणं प्रधानयुक्तिसन्दर्भितम् परि-1M भावयितव्यम् , खलुक्यालंकारे,बुद्धिमता पुरुषेण, नवरं केवलं यत्नेनादरेणेति॥९९८॥अथ तथाभव्यत्वमेव व्याचष्टे:तहभवत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ॥ ९९९ ॥ तथाभव्यत्वं चित्रं नानारूपं, भव्यत्वमेवेति गम्यते, अकर्मजमकर्मनिर्मितमात्मतत्त्वं साकारानाकारोपयोगवज्जीवस्वभावभूतमिह विचारे ज्ञेयम् । अत्र हेतुः-फलभेदात्तीर्थकरगणधरादिरूपतया भव्यत्वफलस्य वैचित्र्योपलम्भात् । तथेति समुच्चये । कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणामाक्षेपकस्वभावं संनिहितताकारकस्वभावम् ॥ ९९९ ॥ विपक्षे बाधकमाहाइहराऽसमंजसत्तं तस्स तहसभावयाए तहचित्तो।कालाइजोगओणणु तस्स विवागो कहं होइ॥१०००॥ इतरथा वैचित्र्याभावेऽसमंजसत्वमसांगत्यं प्रामोति । कुतो, यतस्तस्य भव्यत्वस्य तथास्वभावतायामेकस्वभावत्वलक्ष-15 णायां परेणाभ्युपगम्यमानायां तथाचित्रस्तत्प्रकारवैचित्र्यवान् कालादियोगतः कालदेशावस्थाभेदतो ननु निश्चितं तस्य ॥४१४॥ जीवस्य विपाकः फललाभरूपः कथं भवति। न कथञ्चिदित्यर्थः॥१०००॥

Loading...

Page Navigation
1 ... 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008