Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
अणिययसहावयावि हु ण तस्सहावत्तमंतरेणत्ति । ता एवमणेगंतो सम्मति कयं पसंगेणं ॥१०१०॥ 31 अनियतस्यभावतापि कार्यजननं प्रत्यनियमलक्षणा, किं पुनरस्मदभ्युपगतं तद्वैचित्र्यमित्यपिहुशब्दार्थः, न नैव तत्स्व
भारत्वं भव्यत्वस्य चित्रस्वभावतामन्तरेण । इति प्राग्वत् । उपसंहरन्नाह-तत् तस्मादेवमुक्तन्यायेनानेकान्तो नानारूपता भव्यत्वस्य सम्यग् यथावत् । इति कृतं प्रसंगेन विस्तरभणनेन ॥ १०१०॥ आह-यदि भव्यत्वं चित्ररूपं तदाक्षिप्तच कालभेदेन भव्यानां वीजाधानादिगुणलाभः, तदा न यमः सम्यक्त्वाधाराधनायामुपपन्नः स्यात् , तद्वशेनैवाप्रार्थिताऽयभिलपितसिद्धिः सम्पत्स्यते, इत्याशंक्याह;गपि ठिए तत्ते एयं अहिगिच्च एत्थ धीराणं । जुत्तं विसुद्धजोगाराहणमिह सव्वजत्तेण ॥ १०११ ॥ al एवमपि स्थिते तत्त्वे भव्यत्वचित्रतालक्षणे एतत् तत्त्वमधिकृत्याश्रित्यात्र जिनप्रवचने धीराणां बुद्धिमतां युक्तं विशुहयोगाराधनं निरतिचारसम्यक्त्वाद्याचारपरिपालनमिह जगति सर्वयलेन समस्तादरेण । न हि पुरुषकारमन्तरेण तथा
भव्यत्वोपनीतान्यपि कार्याणि निष्पद्यन्ते, "कालो सहाव नियई" इत्यादिवचनप्रमाण्येन शेषपुरुषकारादिकारणकलाप-16 सन्यपेक्षस्यैव तथाभव्यत्वलक्षणस्य स्वभावस्य स्वकार्यकारित्वोपपत्तेः ॥ १०११ ॥ तत्र च;थेवोवि हु अतियारो पायं जं होति वहुअणिट्ठफलो।एत्थं पुण आहरणं विन्नेयं सूरतेयनिवो ॥ १०१२॥ स्तोकोऽपि किं पुनर्भूयान् , हुर्याक्यालंकारे, अतीचारो दर्शनादिविराधनारूपः, प्रायो बाहुल्येन यद्यस्माद् भवति,
SUSISUUSAASASAISOSTES

Page Navigation
1 ... 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008