Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
मार्दव प्रत्तनिष्कलंकफुलाचारस्य शीलसलिलक्षीरवारिधेः सर्वत्र समुद्घाटितकीर्तिकल्लोलिनीकुलशैलस्य यः सुतो दत्त
नामा चालकाल एवं सम्यगभ्यस्तकलाकलापः सततमेव निजकुलानुरूपाचारसारः पितुः परमप्रणयपात्रं कुलकल्पतरुतया कासम्भारितः । तस्य मकललोकलोचनचकोरचन्द्रिकाकारमुदारं यौवनमनुप्राप्तस्य लंखिकायां नव्या कथंचिद् दृष्टिप्राप्तायां दुर्गारो महानुरगविपविकारादपि समधिको रागोऽभिप्वंगः समुज्जृम्भते स्म । तस्माच्च तां विना मुहूर्तमपि स्थातुमशकुव-15 सटटकाचान्यत्र नेतुमलभमानो लंधितसकलकुलमर्यादस्तत्रैव नटपेटके परिणयनं तस्याश्चकार ॥ १०१४॥ स च वृत्तान्तोऽत्यन्तममम्भावनीयो दुर्जनलोकोपहासस्थानं शिष्टजनशोचनीयो वान्धवजनमनःसन्तापहेतुः सलिलपतित इव तेलबिन्दुः महमा सर्वत्र नगरे विस्तारमनुभवन् 'जहकह'त्ति यथाकथंचित् साधुसमीपेऽपि सूरसेन (सूरतेजो) राजर्षिसनिधानेऽपि किं पुनरन्यत्र नगरे गतः । ततश्च दुष्करं दुरनुष्ठेयं नास्ति न विद्यते, हन्तेति कोमलामन्त्रणे, रागस्य स्त्रीलो
गोचरस्येत्येतदाह सूरतेजा मुनिः । एवं तेन नटत्ववृत्तान्तेन 'हा धिक् कुलीनजनानुचितमाचरितमनेन' इत्येवंरूपनिन्दाया अकरणेन मनाग बहुमानविषयमानीते कथंचित्तद्वन्दनार्थमागता देवी राजपर्यायाग्रमहिपी, सम्प्रति तु प्रतिपनप्राया। तां नटी प्रति समुत्पन्नकिंचिदीाविपाशात् प्राह-किं न किंचिदित्यर्थः 'नीयबोल्लाए' त्ति नीचजनक
गा। न गुत्तमाः स्वमेऽपि नीचजनवार्ता शृण्वन्ति कुर्वन्ति वा ॥ १०१५ ॥ इत्येवं, 'सुहुमरागदोसा'त्ति सूक्ष्माद्रा| गाइ देपाच वन्धो नीचाचारसम्पादकस्य कर्मणस्ताभ्यां कृतः । अनालोचितेनाभोगात्तत्रापराधे कालश्च मरणलक्षणतयोरजनि । तदनु सुरेणु वैमानिकेषु भोगाः सम्भूताः । कालेन च च्यवनं देवलोकात् । सूरतेजोजीवः क्वचिन्नगरे वणि
150-25025515
56-5

Page Navigation
1 ... 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008