________________
मार्दव प्रत्तनिष्कलंकफुलाचारस्य शीलसलिलक्षीरवारिधेः सर्वत्र समुद्घाटितकीर्तिकल्लोलिनीकुलशैलस्य यः सुतो दत्त
नामा चालकाल एवं सम्यगभ्यस्तकलाकलापः सततमेव निजकुलानुरूपाचारसारः पितुः परमप्रणयपात्रं कुलकल्पतरुतया कासम्भारितः । तस्य मकललोकलोचनचकोरचन्द्रिकाकारमुदारं यौवनमनुप्राप्तस्य लंखिकायां नव्या कथंचिद् दृष्टिप्राप्तायां दुर्गारो महानुरगविपविकारादपि समधिको रागोऽभिप्वंगः समुज्जृम्भते स्म । तस्माच्च तां विना मुहूर्तमपि स्थातुमशकुव-15 सटटकाचान्यत्र नेतुमलभमानो लंधितसकलकुलमर्यादस्तत्रैव नटपेटके परिणयनं तस्याश्चकार ॥ १०१४॥ स च वृत्तान्तोऽत्यन्तममम्भावनीयो दुर्जनलोकोपहासस्थानं शिष्टजनशोचनीयो वान्धवजनमनःसन्तापहेतुः सलिलपतित इव तेलबिन्दुः महमा सर्वत्र नगरे विस्तारमनुभवन् 'जहकह'त्ति यथाकथंचित् साधुसमीपेऽपि सूरसेन (सूरतेजो) राजर्षिसनिधानेऽपि किं पुनरन्यत्र नगरे गतः । ततश्च दुष्करं दुरनुष्ठेयं नास्ति न विद्यते, हन्तेति कोमलामन्त्रणे, रागस्य स्त्रीलो
गोचरस्येत्येतदाह सूरतेजा मुनिः । एवं तेन नटत्ववृत्तान्तेन 'हा धिक् कुलीनजनानुचितमाचरितमनेन' इत्येवंरूपनिन्दाया अकरणेन मनाग बहुमानविषयमानीते कथंचित्तद्वन्दनार्थमागता देवी राजपर्यायाग्रमहिपी, सम्प्रति तु प्रतिपनप्राया। तां नटी प्रति समुत्पन्नकिंचिदीाविपाशात् प्राह-किं न किंचिदित्यर्थः 'नीयबोल्लाए' त्ति नीचजनक
गा। न गुत्तमाः स्वमेऽपि नीचजनवार्ता शृण्वन्ति कुर्वन्ति वा ॥ १०१५ ॥ इत्येवं, 'सुहुमरागदोसा'त्ति सूक्ष्माद्रा| गाइ देपाच वन्धो नीचाचारसम्पादकस्य कर्मणस्ताभ्यां कृतः । अनालोचितेनाभोगात्तत्रापराधे कालश्च मरणलक्षणतयोरजनि । तदनु सुरेणु वैमानिकेषु भोगाः सम्भूताः । कालेन च च्यवनं देवलोकात् । सूरतेजोजीवः क्वचिन्नगरे वणि
150-25025515
56-5