________________
शपदे
श्रीउपदे- 15 वह्वनिष्टफलो दारुणपर्यवसान इति शुद्ध एव योगे यलो विधेयः । प्रायोग्रहणं निन्दागोभ्यां सम्यकृताभ्यां निरनुव- अतिचारान्धीकृतो विपरीतरूपोऽप्यतीचारः स्यादितिज्ञापनार्थम् । अत्र पुनराहरणं विज्ञेयं सूरतेजो नृप इति ॥ १०१२॥
निष्टफले तदेव दर्शयन् गाथापंचकमाह:
सुरतेजो॥४१७॥
नरसुंदरवुत्तंतं सोउं पउमावतीए णयरीए । देवीसहितो राया निक्खंतो सूरतेओत्ति ॥ १०१३ ॥ दृष्टान्तःपवजकरण कालेण गयउरे साहुसाहुणीकप्पो।विण्हुसुय दत्त लंखिग रागो तत्थेव परिणयणं ॥१०१४ ॥ है। जह कह साहुसमीवेवि दुक्करं नत्थि हंत रागस्स। इय आह सूरतेओ देवी किं नीयबोल्लाए ?॥१०१५॥ है. इय सुहुमरागदोसा बंधो नालोइयम्मि कालोय।सुर भोग चवण वणिलंखगेहजम्मो कलग्गहणं १०१६ । । अन्नत्थऽराग कालेण दसण चक्खुराग परिणयणं । गरिहा हिंडण जतिदसणाओसरणेण बोही य १०१७
नरसुन्दरवृत्तान्तमनन्तरमेव प्रपञ्चितं श्रुत्वा पद्मावत्यां नगर्या देवीसहितोऽयमहिषीसमन्वितो राजा महद्वैराग्यं वहमानो निष्क्रान्तः प्रव्रज्यां प्रतिपन्नः सूरतेजा इति ॥१०१३ ॥ तस्य च सिंहतया निष्क्रान्तस्योग्रेण विहारेण 'पवज्जकरण' त्ति प्रव्रज्याकरणे प्रवृत्ते कियतापि कालेन गतेन गजपुरे साधुसाध्वीकल्पो मासादिविहाररूपः सञ्जातःसूरतेजोराजपिर्निजसाधुसाध्वीवर्गानुगतस्तत्र विहृतवानित्यर्थः। एवं च तत्र विहारे प्रवृत्ते समुत्सर्पत्सु साधुसाध्वीयोग्येषु ॥४१७॥ समाचारेषु, प्रतिबुद्ध्यमानेषु जन्तुषु, निर्मथ्यमानमिथ्यात्वविषविकारतया परमानन्दभाजि पुरजने कदाचिद्विष्णोरिभ्यस्य
ER SEUS ROGOROSEISLIST
AREER