________________
अणिययसहावयावि हु ण तस्सहावत्तमंतरेणत्ति । ता एवमणेगंतो सम्मति कयं पसंगेणं ॥१०१०॥ 31 अनियतस्यभावतापि कार्यजननं प्रत्यनियमलक्षणा, किं पुनरस्मदभ्युपगतं तद्वैचित्र्यमित्यपिहुशब्दार्थः, न नैव तत्स्व
भारत्वं भव्यत्वस्य चित्रस्वभावतामन्तरेण । इति प्राग्वत् । उपसंहरन्नाह-तत् तस्मादेवमुक्तन्यायेनानेकान्तो नानारूपता भव्यत्वस्य सम्यग् यथावत् । इति कृतं प्रसंगेन विस्तरभणनेन ॥ १०१०॥ आह-यदि भव्यत्वं चित्ररूपं तदाक्षिप्तच कालभेदेन भव्यानां वीजाधानादिगुणलाभः, तदा न यमः सम्यक्त्वाधाराधनायामुपपन्नः स्यात् , तद्वशेनैवाप्रार्थिताऽयभिलपितसिद्धिः सम्पत्स्यते, इत्याशंक्याह;गपि ठिए तत्ते एयं अहिगिच्च एत्थ धीराणं । जुत्तं विसुद्धजोगाराहणमिह सव्वजत्तेण ॥ १०११ ॥ al एवमपि स्थिते तत्त्वे भव्यत्वचित्रतालक्षणे एतत् तत्त्वमधिकृत्याश्रित्यात्र जिनप्रवचने धीराणां बुद्धिमतां युक्तं विशुहयोगाराधनं निरतिचारसम्यक्त्वाद्याचारपरिपालनमिह जगति सर्वयलेन समस्तादरेण । न हि पुरुषकारमन्तरेण तथा
भव्यत्वोपनीतान्यपि कार्याणि निष्पद्यन्ते, "कालो सहाव नियई" इत्यादिवचनप्रमाण्येन शेषपुरुषकारादिकारणकलाप-16 सन्यपेक्षस्यैव तथाभव्यत्वलक्षणस्य स्वभावस्य स्वकार्यकारित्वोपपत्तेः ॥ १०११ ॥ तत्र च;थेवोवि हु अतियारो पायं जं होति वहुअणिट्ठफलो।एत्थं पुण आहरणं विन्नेयं सूरतेयनिवो ॥ १०१२॥ स्तोकोऽपि किं पुनर्भूयान् , हुर्याक्यालंकारे, अतीचारो दर्शनादिविराधनारूपः, प्रायो बाहुल्येन यद्यस्माद् भवति,
SUSISUUSAASASAISOSTES