________________
PARIISHORE
तथाभव्यत्वलक्षणम्
श्रीउपदे- जइसवंहा अजोग्गेवि चित्तया हंदि वर्णिणयसरूवा।पावइ य तस्सहावत्तविसेसाणणु अभवस्स॥१००८॥ शपदे
__यदि सर्वथा सर्वैरैव प्रकारैरयोग्येऽप्येकस्वभावतया तच्चित्रपर्यायाणां चित्रता देशकालादिभेदेन निर्वाणगमनस्य, ॥४१६॥ हंदीति पूर्ववत्, वर्णितस्वरूपा । यदि हि भव्यता एकाकारा सती चित्रतया निर्वाणगमनस्य हेतुभावं प्रतिपद्यते तदा
प्राप्नोति च प्राप्नोत्येव तत्स्वभावत्वाविशेषाद्-अचित्रैकजीवस्वरूपस्वभावत्वाविशेषात् , ननु निश्चितमभव्यस्य निर्वाणगमनायोग्यस्य जन्तोः । अयमभिप्रायः-ऋषभादेर्निर्वाणकाले यः स्वभावः स चेन्महावीरस्यापि, तर्हि द्वयोरपि निर्वाणगमनकालैक्यं स्यात् , भव्यत्वभेदस्याभावात् । न चैवमभ्युपगम्यते । तस्मात् तत्कालायोग्यस्यैव ऋषभादेर्निर्वाणमित्यायातं, तथा च सत्यभव्यस्यापि निर्वाणं स्यात् , तत्कालायोग्यत्वस्याविशेषात् ॥१००८॥ है अह कहवि तबिसेसो इच्छिज्जइ णियमओ तदक्खेवा। इच्छियसिद्धी सवे चित्तयाए अणेगातो॥१००९॥ * अथ कथमपि चित्रपर्यायप्राध्यन्यथानुपपत्तिलक्षणेन प्रकारेण तद्विशेष ऋषभादीनां भव्यत्वविशेष इष्यते । तदा निय* मतोऽवश्यंभावेन तदाक्षेपात् प्रतिविशिष्टभव्यत्वेनाक्षेपणादिष्टसिद्धिरभिलषिततीर्थकरादिपर्यायनिष्पत्तिः। तथा, एवं च
भव्यत्वस्य चित्रतायामनेकान्तः । यथा भव्यत्वं तावत् सामान्येनैकरूपमेव, आम्रनिंबकदम्बादीनामिव वृक्षत्वम् । विशेपचिन्तायां तु यथावादीनां रसवीर्यविपाकभेदान्नानारूपता, तथा परस्परमिन्नपर्यायभाक्षु जंतुषु भव्यत्वस्यापीति॥१००९॥ अथ स्याद्वक्तव्यं यद्यपि स्वतो भव्यत्वमेकरूपं, तथापि स्वकार्यनिष्पादनेऽनियतरूपम् , अतः कार्यभेदेऽपि न तद्वैचित्र्यं स्वरूपेणैकत्वादित्याशंक्याह:
SHASHASH0906464SLARISSA
SHOSHILOLOSHI*
॥४१६॥