________________
*
मर्यादा एपानन्तगेका कतप्रयत्नेनापि परेणोल्लंघयितुमशक्या। इदमुक्तं भवति-येऽमी ऋपभादयो भव्यास्तत्तन्नरनार
कादिपवायपरम्परानभवनेन नियतक्षेत्रकालावस्थाभाजः सिद्धास्तेपां भव्यत्वं चित्ररूपमचित्ररूपं वा स्यात् ॥१००५ । 81 किं चातः;जइ तस्सहावमेयं सिद्धं सवं जहोइयं चेव । अह णो ण तहासिद्धी पावइ तस्सा जहण्णस्स॥१००६॥
यदि म परस्परभिन्नपर्यायप्राप्तिहेतुः स्वभावो यस्य तत् तथा एतद्भव्यत्वं तदा सिद्धं सर्व, चैवशब्दस्य वक्ष्यमाणस्यहाभिगम्बन्धात् , समस्तमेव यथोदितं पुरुपकारवैचित्र्यादिलक्षणं वस्तु । अथ द्वितीयविकल्पशुद्ध्यर्थमाह-अथ नो3| तथास्वभावं अपरप्राणिप्राप्यपर्यायवलक्षण्यहेतुस्वलक्षणं; एवं सति न नैव तथा ऋषभादिपर्यायप्रापणेन सिद्धिर्निवृतिः प्रामोति । तस्य ऋपभादेर्जीवस्य तदानीं यथाऽन्यस्य महावीरादेः । को हि नाम विशेषहेतुर्यत् तुल्येऽपि भव्यत्वे परमेतेनिकस्यकत्र काले सिद्धिर्न पुनद्वितीयस्यापि? तुल्यस्वभावाक्षिप्तत्वेन युगपदेव सिद्धिसंभवः स्यात् ॥ १००६ ॥ 15/एसा ण लंघणीया मा होज्जा सम्मपञ्चयविणासो।अविय णिहालेयत्वा तहण्णदोसप्पसंगाओ॥१००७॥
पपा न्यायमुद्रा न लड्नीया मतिमद्भिः । कुतो, यतो मा भवेत् मा भूयात् एतदुल्लंघने सम्यक्प्रत्ययविनाशः
यथावस्थितवस्तु निर्णय विप्लवः । अपिच, निभालयितव्या सम्यग् निरीक्षणीया । कुत इत्याह । तथा-अनिभालने अन्य- दोषमसद्गात् सम्यरुप्रत्ययविनाशापेक्षयाऽन्यस्य दोपान्तरस्य प्राप्तेः ।। १००७ ॥ एतमेव दर्शयति;
कार