________________
केवलस्वभाववाद:
शपदे
श्रीउपदे- तकोऽप्युपदेशोऽपि किं पुनः पुरुषकार इत्यपिशब्दार्थः, तथेति समुच्चये, चित्रभव्यत्वानभ्युपगमे सति तेन च तथाभ
व्यत्वेनानाक्षिप्तोऽनालीढ एकाकार इत्यर्थः, स्वभाववादो वक्ष्यमाणरूपो बलायुक्तिसामर्थ्यादेति प्रसज्यते, तथाभव्यत्व
रूपस्तु स्वभाववादो न वाधाकरः॥१००३ ॥ केवलस्वभाववादमेव दर्शयति:॥४१५॥
को कुवलयाण गंधं करेइ महुरत्तणं च उच्छृणं । वरहत्थीण य लीलं विणयं च कुलप्पसूयाणं ?॥१००४॥ ___ कः कुवलयानां जलजविशेषाणां गन्धं सौरभं करोति, मधुरत्वं च माधुर्यलक्षणमिथूणां, वरहस्तिनां च जात्यस्तम्बेरमाणां लीलां गमनसौन्दर्यरूपां, विनयं च सर्वार्थपूचितप्रवृत्तिरूपं कुलप्रसूतानामिक्ष्वाक्वादिनिर्मलकुलसमुद्भवानां पुरु
पाणाम् ? किं तु स्वभाव एव नान्यः कालादिः । अन्यत्राप्युक्तम्-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृग15 पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥" ॥१००४॥
अथ प्रस्तुतं तथाभव्यत्वमेवाश्रित्याहा, एत्थ य जो जह सिद्धो संसरिउं तस्स संतियं चित्तं। किं तस्स भावमह णो भवत्तं वायमुद्देसा ॥१००५॥ ___ अत्र च तथाभव्यत्वप्रतिष्ठायां यो जीवो यथा तीर्थकरादिपर्यायप्राध्या सिद्धो नि कर्मा जातः संसृत्यानर्वाक्पारे संसाराकूपारे पर्यट्य तस्य सत्कं चित्रं भव्यत्वमापन्नं तावत्, अन्यथा चित्रसंसरणाभावात् । एवं च पृच्छयसे त्वं, किं तत्स्वभावं चित्रस्वभावं, अथ नो चित्रस्वभावम् । तथाभ्युपगमे न भव्यत्वं सिद्धिगमनयोग्यत्वं वर्त्तते, वादमुद्रा वाद
AGRAAGRAAGAR
॥४१५