Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
शपदे
श्रीउपदे- 15 वह्वनिष्टफलो दारुणपर्यवसान इति शुद्ध एव योगे यलो विधेयः । प्रायोग्रहणं निन्दागोभ्यां सम्यकृताभ्यां निरनुव- अतिचारान्धीकृतो विपरीतरूपोऽप्यतीचारः स्यादितिज्ञापनार्थम् । अत्र पुनराहरणं विज्ञेयं सूरतेजो नृप इति ॥ १०१२॥
निष्टफले तदेव दर्शयन् गाथापंचकमाह:
सुरतेजो॥४१७॥
नरसुंदरवुत्तंतं सोउं पउमावतीए णयरीए । देवीसहितो राया निक्खंतो सूरतेओत्ति ॥ १०१३ ॥ दृष्टान्तःपवजकरण कालेण गयउरे साहुसाहुणीकप्पो।विण्हुसुय दत्त लंखिग रागो तत्थेव परिणयणं ॥१०१४ ॥ है। जह कह साहुसमीवेवि दुक्करं नत्थि हंत रागस्स। इय आह सूरतेओ देवी किं नीयबोल्लाए ?॥१०१५॥ है. इय सुहुमरागदोसा बंधो नालोइयम्मि कालोय।सुर भोग चवण वणिलंखगेहजम्मो कलग्गहणं १०१६ । । अन्नत्थऽराग कालेण दसण चक्खुराग परिणयणं । गरिहा हिंडण जतिदसणाओसरणेण बोही य १०१७
नरसुन्दरवृत्तान्तमनन्तरमेव प्रपञ्चितं श्रुत्वा पद्मावत्यां नगर्या देवीसहितोऽयमहिषीसमन्वितो राजा महद्वैराग्यं वहमानो निष्क्रान्तः प्रव्रज्यां प्रतिपन्नः सूरतेजा इति ॥१०१३ ॥ तस्य च सिंहतया निष्क्रान्तस्योग्रेण विहारेण 'पवज्जकरण' त्ति प्रव्रज्याकरणे प्रवृत्ते कियतापि कालेन गतेन गजपुरे साधुसाध्वीकल्पो मासादिविहाररूपः सञ्जातःसूरतेजोराजपिर्निजसाधुसाध्वीवर्गानुगतस्तत्र विहृतवानित्यर्थः। एवं च तत्र विहारे प्रवृत्ते समुत्सर्पत्सु साधुसाध्वीयोग्येषु ॥४१७॥ समाचारेषु, प्रतिबुद्ध्यमानेषु जन्तुषु, निर्मथ्यमानमिथ्यात्वविषविकारतया परमानन्दभाजि पुरजने कदाचिद्विष्णोरिभ्यस्य
ER SEUS ROGOROSEISLIST
AREER

Page Navigation
1 ... 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008