Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
नियमिरामं । रामायणंच लक्षणकलियं चलियामलपडागं ॥३॥ तुहिणगिरिसिहरतुंगं फालियमणिमयविसालसालजुयं । किनरगणवचारद्धगेयरववाहिरियदियंतं ॥४॥ अइकंताए सिरिरिसहनाहपडिमाए मज्झकयसोहं । साहासंभारविरायमाणवणसंडपरिक्षित्तं ।। ५ ॥ एगं जिणिंदभवणं जणणयणमणोहरं सुहच्छायं । जयलच्छिकुलहरं पिवहरहासपयास-Iri तिभरं ॥६॥ तम्मेव उवणमज्झे समथि एगो सुओ तह सुई य। माणुसभासाणि दुवेवि ताणि अइनिविडनेहाणि ॥७॥ मच्छंदचराणि कयाइ ताणि तीए जिणिंदपडिमाए । पासे पत्ताणि भणंति पेच्छिउं सहरिसमणाणि ॥ ८॥ अबो ! अपुरमेयं स्वं नयणामयं तओ निच्च । जुजइ पेच्छिउमम्हाणमन्नवावारविमुहाणं ॥ ९॥ एवं पायं परिगलियमोहमालि-18
नवाण जा जंति । दिवसाणि ताव पत्तो वसंतमासो रइनिवासो ॥ १० ॥ समकालं तत्थ तरू सबेवि हु कुसुमभारसं-15, उच्छन्ना । जाया अश्वसुंदेरविजियसुरकाणणाभोया ॥११॥ तो ताहिं चंचुपुडएहिं भत्तिभरिएहिं पूयणनिमित्तं । सहया-16
ग्मंजरीओ घेनं दिजंति जिणसीसे ॥ १२॥ परितुच्छकसायाणं मज्झिमगणसंजयाण केवइए । काले गयम्मि तेसिं मंजाओ मरणपरिणामो ॥ १३ ॥ इओ य । अत्यि इह भरहवासे कोसलदेसम्मि सुहपएसम्मि । वियसियकमलायररेहमाणवहुसरवरसहम्से ॥ १४ ॥ साकेयं णामपुरं पुराणदेउलसहासहस्सेहिं । ठाणे ठाणे संपत्तसोहमुवहसियसुरलोयं ॥१५॥ नम्मि नियवंसमोत्तियमणीममो सोमसरिसजसपसरो । रोसारुणवेरिविणासकालभासंतकरवालो ॥ १६॥ नामेण समरसीटो सीहो श्व कुनयनयकुरंगाणं । राया नमंतसामंतमउडतडताडियकुमग्गो ॥ १७॥ देवी य तस्स वियसियकमललन्छी मंखमेव कुललच्छी । णियरजजीवियं पिव मन्निज्जइ जा सयं रन्ना ॥ १८॥ णामेणं दमयंती तीए समं चित्तहा
SACखकर

Page Navigation
1 ... 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008