________________
नियमिरामं । रामायणंच लक्षणकलियं चलियामलपडागं ॥३॥ तुहिणगिरिसिहरतुंगं फालियमणिमयविसालसालजुयं । किनरगणवचारद्धगेयरववाहिरियदियंतं ॥४॥ अइकंताए सिरिरिसहनाहपडिमाए मज्झकयसोहं । साहासंभारविरायमाणवणसंडपरिक्षित्तं ।। ५ ॥ एगं जिणिंदभवणं जणणयणमणोहरं सुहच्छायं । जयलच्छिकुलहरं पिवहरहासपयास-Iri तिभरं ॥६॥ तम्मेव उवणमज्झे समथि एगो सुओ तह सुई य। माणुसभासाणि दुवेवि ताणि अइनिविडनेहाणि ॥७॥ मच्छंदचराणि कयाइ ताणि तीए जिणिंदपडिमाए । पासे पत्ताणि भणंति पेच्छिउं सहरिसमणाणि ॥ ८॥ अबो ! अपुरमेयं स्वं नयणामयं तओ निच्च । जुजइ पेच्छिउमम्हाणमन्नवावारविमुहाणं ॥ ९॥ एवं पायं परिगलियमोहमालि-18
नवाण जा जंति । दिवसाणि ताव पत्तो वसंतमासो रइनिवासो ॥ १० ॥ समकालं तत्थ तरू सबेवि हु कुसुमभारसं-15, उच्छन्ना । जाया अश्वसुंदेरविजियसुरकाणणाभोया ॥११॥ तो ताहिं चंचुपुडएहिं भत्तिभरिएहिं पूयणनिमित्तं । सहया-16
ग्मंजरीओ घेनं दिजंति जिणसीसे ॥ १२॥ परितुच्छकसायाणं मज्झिमगणसंजयाण केवइए । काले गयम्मि तेसिं मंजाओ मरणपरिणामो ॥ १३ ॥ इओ य । अत्यि इह भरहवासे कोसलदेसम्मि सुहपएसम्मि । वियसियकमलायररेहमाणवहुसरवरसहम्से ॥ १४ ॥ साकेयं णामपुरं पुराणदेउलसहासहस्सेहिं । ठाणे ठाणे संपत्तसोहमुवहसियसुरलोयं ॥१५॥ नम्मि नियवंसमोत्तियमणीममो सोमसरिसजसपसरो । रोसारुणवेरिविणासकालभासंतकरवालो ॥ १६॥ नामेण समरसीटो सीहो श्व कुनयनयकुरंगाणं । राया नमंतसामंतमउडतडताडियकुमग्गो ॥ १७॥ देवी य तस्स वियसियकमललन्छी मंखमेव कुललच्छी । णियरजजीवियं पिव मन्निज्जइ जा सयं रन्ना ॥ १८॥ णामेणं दमयंती तीए समं चित्तहा
SACखकर