Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
कापयम्मि पइदिऊण पुत्तं पगिट्टसंजोगो । गिण्हइ वयं सुविम्हयहेऊ सबस्स भुवणस्स ॥ ३८१॥ सोवि य तस्स वयस्सो कामममेव पवजा वयं सम्मं । कालेण केवलं पाविऊण पत्ता दुवेवि सिवं ॥ ३८२॥ विसयभासवसाओ पइजम्मं खीयमा
णमोहमला । वहुंतकुसलकिरिया इय मोक्षपसाहगा जाया ॥ ३८३ ॥ इति ॥ | मंग्रहगाधाक्षरार्थ::-शुकः कश्चिचूतमञ्जरीभिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत् । सच राजपस्याः11
कुण्डलस्वमसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थ भूमौ खन्यमानायां निधिरुद्धटितः तस्य निधि-15 #कुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः। स्त्रीषु नो रागः संभूतः ॥ ९७४ ॥ इत्येवं शुकिकाया अप्य-1
न्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुपे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं पानिधिकुण्डलमिति । गोपितच तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवत्ता । मंत्रिणो ज्ञाने पुरुपानरागविषये
जाते मति उष्ट्याश्चरिकारूपाः सर्वत्र प्रहिताः। नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं तस्याः॥ ९७५ ॥ इतरस्यापि निधिकुण्डलस्य स्वस्वमे दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्तिसमाकर्णनेन रागः मम्पन्न एवेत्यपिशब्दार्थः । मिथः परस्परम् । इति च्छन्दःपूरणार्थः । चित्रे प्रतिविम्वरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने सति वरणं कन्यकायाः। ततो लाभः संवृत्तः । विवाहार्थ गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग-1 वित् ।। ९७६ ॥ मन्त्रार्थिना कापालिकेन हता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दशेनं निधिकुण्डलस्य सजातं, मोक्षश्च तस्याः कृतः। गमनं च श्वशुरगृहे । वीवाहो वृत्तः। भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः।
SAUSAISHI SHARES HOSSOS

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008