Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
श्रीउपदेशपदे
॥ ४१२ ॥
अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इतिः पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोद्वेगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ॥ ९८७ ॥
अथैतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह; -
गरी उ तामलित्ती राया णरसुंदरी ससा तस्स । बंधुमई परिणीया अवंतिरण्णा विसालाए ॥ ९८८ ॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिद्वावणमुत्तरिज्जलेहो अणागमणं ॥ ९८९ ॥ मयविगम लेह कोवे देवीविष्णवण तामलित्तगमो । उज्जाणरायठावण देविपवेसे णिवागमणं ॥ ९९० ॥ भुक्खा कच्छगे कक्कड तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवह चक्क कोट्टाए अवणयणं ॥ ९९९ ॥ रायादंसण मग्गण देवी आहवण णिउणमग्गणया । दिट्ठे देवीसोगो अग्गी रण्णो उ णिबेओ ॥ ९९२ ॥
भव असणं इमीए मो आगमम्मि पणिहाणं । मरणं बंभुववाओ ओसरणे सामिपासणया ९९३॥ दंसण संपत्ती भवपरित्तया सुहपरंपरज्जिणणं । गइदुगविगमा मोक्खो सत्तमजन्मम्मि एयस्स ॥ ९९४॥
नगरी, तुः पादपूरणार्थः, ताम्रलिप्ती नाम समासीत् । तां च राजा नरसुन्दरः पालयामास । स्वसा भगिनी तस्य नरसुन्दरस्य राज्ञो वन्धुमती नामा भूता । सा च परिणीताऽवन्तीराजेन मालवमण्डलाखण्डलेन पृथ्वीचन्द्रनाम्ना विशालायामुज्जयिन्यामिति ॥ ९८८ ॥ तस्य च तस्यामतीव रागोऽजनि क्षणमपि विरहं न सहते मद्यपानप्रवृत्तश्च जातः । ततो
भावाभ्यासेनरसुन्द
रज्ञातम्
॥ ४१२ ॥

Page Navigation
1 ... 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008