Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
-959
*
श्रीउपदे-
**
शपदे
IMIT
से नरसुन्दरज्ञातम्
॥४१३॥
*
*
*
प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽवन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥ ९९१॥राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो देव्याहानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः। तस्मिंश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः। ततो राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः॥ ९९२ ॥ कथमित्याह-धिग् निन्द्या वर्त्तते भवस्थितिः, अचिन्त्यैवंविधानर्थसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेर्निरूपितायाः सकाशाद् 'मो' इति प्राग्वत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकर्णिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद् दर्शनमभूत् ॥९९३॥ तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा । तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहान्मोक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥ ९९४ ॥ अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाहाएवं विसयगयं चिय सवेसि एसिं हंतणुट्ठाणं। णिच्छयओ भावविसेसओ उ फलभेयमो णेयं॥९९५॥]
इयमपि गाथा कचनादर्शपुस्तकेप्वस्सरसमीपस्थेषु नोपलब्धा । टीकामुपजीव्य त्वत्रोपनिबद्धा । एवमन्यत्रापि सर्वत्र कोष्ठकलिखितेपु मूलपाठेपु टीकापाठेषु च विज्ञेयम् ।
ब
*
*
*
॥४१३॥
*

Page Navigation
1 ... 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008