Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 957
________________ जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥ ९८२ ॥ 'विज्जाहरखिंसा माणुसो'त्ति 'अणियत्तणे अममगो य' इति ततस्तस्यास्तद् गोचरे रागेऽनिवर्तमाने विद्याधरैः खिसा प्रारब्धा, यथा-मानुप आकाशगमनादिलब्धिविकलो नरः, असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्तत इति । तत्र प्रतिच्छन्दके चण्डा-10 लीति नाम स्थापयित्वा तस्या रूपं दर्शितं, तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेण ज्ञाते वीवाहः कारितः ॥९८३ ॥ भोगो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैर्विद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानत्तः । ततो नो एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः ही पुष्पप्रभृतिभिर्भोगः । ततो सखीहासाद् यथा त्वं न पितुगौरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं । लाननिकमणं जातमिति ॥ ९८४ ॥ ब्रह्मेन्द्रो ब्रह्मलोकप्रभुर्भूतो, भोगाश्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा ।। सच चक्रवर्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता नूनमावयोः कश्चिजन्मान्तरगतस्नेहानुवन्धः समस्तीत्येवंरूपा ॥ ९८५ ॥ अहंदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगो जातः । ततः 'चरण ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना । ततः श्रेणी अपकरेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥ ९८६॥ ॥समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ॥ भानभासाहरणं णेयं अञ्चंततिवभावोत्ति । णिवेया संविग्गो कामं णरसुंदरो राया ॥ ९८७ ॥

Loading...

Page Navigation
1 ... 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008