________________
जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥ ९८२ ॥ 'विज्जाहरखिंसा माणुसो'त्ति 'अणियत्तणे अममगो य' इति ततस्तस्यास्तद् गोचरे रागेऽनिवर्तमाने विद्याधरैः खिसा प्रारब्धा, यथा-मानुप आकाशगमनादिलब्धिविकलो नरः, असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्तत इति । तत्र प्रतिच्छन्दके चण्डा-10 लीति नाम स्थापयित्वा तस्या रूपं दर्शितं, तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेण ज्ञाते वीवाहः कारितः ॥९८३ ॥ भोगो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैर्विद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानत्तः । ततो नो एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः ही पुष्पप्रभृतिभिर्भोगः । ततो सखीहासाद् यथा त्वं न पितुगौरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं । लाननिकमणं जातमिति ॥ ९८४ ॥ ब्रह्मेन्द्रो ब्रह्मलोकप्रभुर्भूतो, भोगाश्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा ।।
सच चक्रवर्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता नूनमावयोः कश्चिजन्मान्तरगतस्नेहानुवन्धः समस्तीत्येवंरूपा ॥ ९८५ ॥ अहंदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगो जातः । ततः 'चरण ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना । ततः श्रेणी अपकरेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥ ९८६॥
॥समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ॥ भानभासाहरणं णेयं अञ्चंततिवभावोत्ति । णिवेया संविग्गो कामं णरसुंदरो राया ॥ ९८७ ॥