________________
श्रीउपदे
शपदे ॥४११॥
विषयाभ्यासगतदृष्टान्त
गाथार्थः
लब्धराज्येन च निधिकुण्डलेन चैत्यभुवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ॥ ९७७ ॥ ततः सौधर्मे देवतयोत्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः। च्यवनं च तस्मात् । जातश्च नृपसुतो ललितांगनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरो विहितः तत्रागमनं बहूनां राजपुत्राणाम् ॥ ९७८॥ मिलितेषु च राजपुत्रेषु चतसृषु कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो द यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताङ्गे सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनोत्था-
नादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥ ९७९ ॥ ततो ज्ञानं विद्येशस्य 8 ज्योतिषिकस्य समभूत् , यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा नरेन्द्रेण
कृता । ततो ललिताङ्गेन धनुर्विद्यया विद्याधरं जित्वा आगमः तस्याः कृतः। सा चागता अहिना दष्टा जीविता च गारु डवेदिना । ततः पितृचिन्ता कथमसौ वीवाहितव्या। ततस्तया शासनं कृतं ज्वलनकरणेनाग्निप्रवेशलक्षणेन यज्जन्मान्तरं तस्य या विभाषा प्रज्ञापना तद्रूपम् ॥ ९८०॥ ततो ललिताङ्गस्याभ्युपगमः संवृत्तः । ततो ज्वलने प्रचालिते चिताभ्रंशं कृत्वा पूर्वखातया सुरङ्गया निर्गत्य ऊढा सा तेन । इतिः प्राग्वत् । पित्रोस्तोषः संवृत्तः । प्रज्ञापना च शेषाणां कृता यथा कथमेकाऽनेकैः सह परिणाय्यते । भोगा जाताः । कदाचिच्छरदभ्रोपलम्भः संवृत्तः । तत्र तद्विषया चिन्ता। निर्विण्णयोश्च तीर्थकरसमीपे दीक्षा सम्पन्ना ॥ ९८१॥ ईशानदेवलोके ततो जन्म भोगाश्च । तत्र च्यवनम् । ततो राज- ६ सुतो देवसेननामा जातः । कला गृहीताः, वयस्वांश्च संवृत्तः । एषा उन्मादयन्ती विद्याधरदारिका चन्द्रकान्ता नाम
आगमः तस्याः कृतः
5 तस्य या
विचन्ता कथमसौ वीवालि
॥४११॥