________________
पयम्मि पडिऊण पुत्तं पगिट्ठसंजोगो । गिण्हइ वयं सुविम्हयहेऊ सबस्स भुवणस्स ॥ ३८१ ॥ सोवि य तस्स वयस्सो सममेव पजए वयं सम्मं । कालेण केवलं पाविऊण पत्ता दुवेवि सिवं ॥ ३८२ ॥ विसयवभासवसाओ पइजम्मं खीयमामोहमला | वर्तुकुमलकिरिया इय मोक्खपसाहगा जाया ॥ ३८३ ॥ इति ॥
ग्रहगाधाक्षरार्थः ;- शुकः कश्चिचूतमञ्जरीमिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत् । स च राजपढ्याः कुण्डलस्वमसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थं भूमौ खन्यमानायां निधिरुद्घटितः तस्य निधिकुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः । स्त्रीषु नो रागः संभूतः ॥ ९७४ ॥ इत्येवं शुकिकाया अप्यन्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुषे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं निधिकुण्डलमिति । गोपितश्च तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये जाते सति उष्ट्र्याश्वरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं | तस्याः ॥ ९७५ ॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्त्तिसमाकर्णनेन रागः सम्पन्न एवेत्यपिशब्दार्थः । मिथः परस्परम् । इति च्छन्दः पूरणार्थः । चित्रे प्रतिविम्वरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने मति वरणं कन्यकायाः । ततो लाभः संवृत्तः । विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्रागवत् ॥ ९७६ ॥ मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दर्शनं निधिकुण्डलम्य सजातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे । वीवाहो वृत्तः । भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः ।