________________
श्रीपदे- विसयब्भासाहरणं सुयओ इह सुहपरंपरं पत्तो । तित्थगरचूयमंजरिपूजाबीजेण सकलत्तो ॥ ९७०॥ विषयाशपदे 5 विषयाभ्यासाहरणं-शुककः कीर इह जगति सुखपरम्परां कल्याणसन्ततिं प्राप्तः कथमित्याह-तीर्थकरस्याहंतःप्रति- भ्यासाह
रणम्॥३९७॥ मारूपस्य चूतमञ्जरीभिः सहकारपुष्पकलिकाभिः पूजाभ्यर्चनं सैव बीजं पुण्यानुवन्धिपुण्यं तेन तीर्थकरचूतमञ्जरीपूजा
वीजे न सकलत्रः सन्निति ॥ ९७० ॥ सुखपरम्पराप्राप्तिकारणमाह;
कुसलासयहेऊओ विसिट्ठसुहहेउओ य णियमेण । सुद्धं पुण्णफलं चिय जीवं पावा णियत्तेइ ॥९७१॥ ॐ कुशलाशयहेतुतः हेतुशब्दस्य भावप्रधानत्वेन कुशलाशयहेतुत्वतः सुशीलत्वादिप्रशस्तपरिणामकारणत्वात् , विशिद टसुखहेतुतश्च विशिष्टस्य परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्यशर्मलक्षणस्य हेतुत्वाच्च नियमेन निश्चयेन शुद्धं # सर्वकलंकविनिर्मुक्तं पुण्यफलमेव पुण्यानुबन्धिजन्यसर्वलक्षणोपेतकलत्रपुत्रादिलक्षणमेव वस्तु, जीवमात्मानं पापादनाचा- ४ 15 रासेवनारूपान्निवर्तयति । इदमुक्तं भवति-शुद्धपुत्रकलत्रादिलाभवतःपुरुषस्य सर्वक्रियासु तदधीनस्य स्वमेऽप्यनाचार-४
सेवनं न संभवतीति ॥ ९७१॥ अथ यज्जन्मानुभवनेन सुखपरम्परामसौ प्राप्तस्तन्निदर्शयन्नाहा* सुग णिहिकुंडल सोधम्म ललिय ईसाण देवसेणोय।बंभिंद पियंकरचक्कि सिज्झणा होइ विण्णेया ९७२ ।
शुकः कीरः प्रथमभवे, द्वितीये निधिकुण्डलो नाम राजपुत्रो बभूव । तृतीयभवे सौधर्मदेवलोकं गतः । चतुर्थे 'ललि-10॥३९७ ॥ यत्ति ललिताङ्गकनामा राजपुत्रोऽजनि । पञ्चमे त्वीशानदेवलोके देवत्वेनोत्पन्नः । ततोऽपि च्युत्वा देवसेनश्च देवसेन