________________
जनप्रतीता मातापितरौ । तृष्णा लोभो मानश्चाहंकारो निश्चयेन निश्चयमतेनैतौ मातापितरौ भवतः, सर्वसंसारिणामेतयोरेव जन्मलाभहेतुत्वात् । एवं द्विविध्ये मातापित्रोः प्रतिपादिते यदुचितं तदाह-- आदिमकयोर्मातापित्रोः पूजा त्रिसन्ध्यं प्रणामादिका, इतरयोर्निश्चयनयमतेन तयोर्वधो विनाश्यता । इतिः वाक्यपरिसमाप्तौ । तत्तस्माद्युक्तमनेकान्तवादस्तत्त्वमिति ॥९६६॥ बाह्येतरयोश्चेष्टयोर्वाद्यायाः प्रत्युपेक्षणादिरूपाया इतरस्याश्च ध्यानभावनारूपाया मध्ये का शोभना श्रेयसी चेष्टा वर्त्तते । एवमुक्तो मातापितृभ्यां प्राहैप राजपुत्रः - अन्यतरापोहेनान्यतरस्या वाह्याया आभ्यन्तराया वा चेष्टाया अपोहेन प्राधान्यनिवारणा न, अप्राधान्यनिवारणा न, उभयं शोभनीया यत्र काले उत्कलितरूपतया विजृम्भते सैव तदा शोभनेत्यर्थः । लोकेऽपि बहुष्वपि मध्ये उत्कलितरूपस्यैव राजादिशब्दवाच्यत्वात् । कुत एतदेव मित्थमित्याह - भेदा(त्परम्परवैलक्षण्यादेतस्योभयस्य यतोऽनयोर्भेदः । ततोऽन्यतरापोहेनोभयमपि प्रशस्तमिति भावः ॥ ९६७ ॥ इत्थं व्यवहारनय मतमभिधाय निश्चयनयमतमाह - आभ्यन्तरा चेष्टा न नैवं बाह्यां चेष्टां व्यभिचरति, वृक्ष इव स्वच्छायां नियोगतो नियमेन, तथा न नैव वायैवमनेन क्रमेणाभ्यन्तरां चेष्टां व्यभिचरति, वृक्ष इव मूलानि इत्यस्माद्धेतोरन्ये निश्चयनयव्यवहारिणो ब्रुवते एकैकचेष्टा उभयरूपा वाह्याभ्यन्तररूपा एपा ॥ ९६८ ॥ तदनु यत्तस्य कुरुचन्द्रस्य सम्पन्नं तदाहएवं चानेनैवंप्रकारेण मातापितृप्रतिपत्तिकरणलक्षणेन तस्य मार्गलाभः सम्पन्नः । प्रव्रज्याराधना च सर्वविरतिप्रतिपत्ति| रूपा सुप्रअस्ता निरतिचारा । पुनः कीदृशीत्याह - दुर्गतिद्वारस्थगनी नरकादिदुष्टगतिप्रवेशनिरोधिनी, सुगतेः सुदेवत्वमुमानुपत्वरूपायाः शिवस्य व मोक्षरूपस्य प्रसाधिका चैव सम्पन्ना ॥ ९६९ ॥ समाप्तमिदं सतताभ्यासोदाहरणम् ॥