________________
नामा राजागजो जातः । ततो विशिष्टतपःसंयमसेवनेन ब्रह्मलोके इन्द्रत्वेनोत्पन्नः । ततोऽपि च्युत्वा प्रियंकरनामा 51 चकी । ततो निरतीचारप्रयज्यापरिपालनेन सिद्धता भवति विज्ञेयेति ।। ९७२ ।। साम्प्रतं भार्याया भवानभिधित्सुराह;सुविगा पुरंदरजसा उम्मायंती य चंदकंता यामइसागरो य मंती पिओत्ति पुच्छा य संवेगो॥९७३॥ हैं।
मुक्तिका तायदासीद् आग्रभवे । ततः पुरन्दरयशोनाम्नी राजपुत्री वभूव । ततः सौधर्म गता । ततश्युत्वोन्माद्यन्ती है. नृपमुता जाता । ततस्तपः कृत्वेशानं देवलोकं गता । ततश्श्युत्वा (चन्द्रकान्ता नाम राजसुताऽजनि) मतिसागरमन्त्री 'भियंकरचक्रवर्तिनो बभूव । स च चक्रिणः प्रियो वल्लभोऽत्यर्थमिति कृत्वातिशयज्ञानिनः पृच्छायां कृतायां यथा भगवन् ! केन कारणेनायमस्माकमतीवेष्ट इति । तेनापि पूर्वभवव्यतिकरे कयिते संवेगो जातो द्वयोरपीति ।। ९७३ ॥ __ अथैतद्वक्तव्यतां विस्तरेण विभणिपुः सुयमरणेत्यादिगाथाचतुर्दशक(द्वादशक)माह;सुग मरण रायपत्तीकुंडलसुविण तह जम्मनाल णिही। णिहिकुंडल नाम कला जोवण इत्थीसु णो राओ इव सुविगाएवि अण्णत्थ रायधूयाइ णवर पुरिसम्मि। गुरुजणचिंता मंतीणाणे उट्ठी य णामाई ॥९७५॥18
इयरस्सवि सुविणम्मी तीर रागो मिहोत्ति चित्तम्मि । दंसण णाणे वरणं लाभो गमणस्स हरणंति ९७६ ६ मंतट्ठिहरिय घायत्थमंडले तीए पासणं मोक्खो।गमण विवाहो भोगा पिइवह चिइ तित्थगर दिक्खा९७७
सर