Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 15
________________ सोडलविरचिता यस्योद्यद्दीप्रवज्रानलसरलशिखाभोगभासि प्रतापे __ स्फूर्जत्युचैन केषां झगिति विगलितो भूभृतां स्तब्धभावः । सा नु व्यक्तैव तस्मिन्नसमगुणवती कापि दिव्यौषधीनां शक्तिर्यन्नो विलीनस्तुहिनदलमयोऽप्येष मन्ये हिमाद्रिः ।। तस्य च सदैवाङ्गलग्नः पुरःसरः कार्येषु, परिमल इव पारिजातस्य, तरगाभोग इव सागरस्य, किरणकलाप इव दिवसराजस्य, शिखाभर इव कृशा. नोरेक एवानुजन्मा तीव्रतरवारिधाराजलमार्जितारिनामाक्षरश्रेणिः, आसमुद्रमेदिनीकेलिदुर्ललितविक्रमो, निधानमशेषविषयवर्तिनो ज्ञानस्य, सरस्वतीभवनं, नाम्ना कलादित्य इति पुरुषभूषणं बभूव । यः समन्तादुपान्तनिहितनूतनेन्द्रनीलमणिमयूखवलयमालाभिरलघुलोहशृङ्खलाभिरिवोपसज्जितं निजाग्रजराज्यसिंहासनमनारतं हठादाकृष्यमाणनरेन्द्रसम्पदा बन्दिशालीचकार । स हि महीभृतामुत्तमस्तेनानुजन्मना सह समस्तमनिशं संसारसुखमखण्डितविलासमासेवमानः कदाचिदसहमानोऽन्यतेजस्विषु प्रथममसमसंरंभसञ्चरदपारहरिकरिवरूथिनीरजोभिराक्रम्य दिवसराजस्य मण्डलमुच्चचाल दिशो वशीकर्तुम् । यस्मिन्नुच्चलिते विजेतुमभितो दिक्चक्रमुच्चक्रम क्रामत्कुञ्जरदण्डचण्डचरणन्यासैनमन्त्या भुवः । मन्ये निर्भरपातमुद्धरमहाभारेण भग्नस्तदा तेनैवं चलति प्रकामकुटिलीभूतो भुजङ्गाधिपः ॥ अथ तस्य सुदूरमारूढिमता विक्रमगुणेन विपक्षवंशमवनम्य कोदण्डवत्करप्रणयिनं कुर्वतः क्रमेण क्रमतलानीतनिखिलनरपालचक्रस्य कथञ्चन बलीयसा सप्ताङ्गसमग्रेणोत्तरापथस्वामिना मान्धातृवंशप्रभवेण भूभृता धर्मपालेन सह विग्रहो दीर्घतामवाप।तां तथा विलोक्य विग्रहस्यायतिमेकस्मिन्नहनि ननु कथमसाध्योऽयमरातिरस्मद्दलानामिति क्रोधतरलितेन चेतसा समरोपकरणसज्जितमारुह्य कुञ्जरप्रवरमुर्वीश्वरः स्वयं गत्वा दुर्गरोधयुडान्तिके बभूव । तत्र च प्रचुरयन्त्रोपलाग्नितैलरणमण्डपाद्युपकरणदारुणे प्रसरमागच्छति महारणे, रणरसाविष्टसुभटसङ्घहितासिरणितवादित्रेषु प्रवर्त्तमानेषु कवन्धताण्डवेषु, तरकरिकरङ्कनौकासु प्रसरन्तीषु शोणितनदीषु , दीप्यमानजिगीषुनरपालकोपानलेषु विजृम्भमाणेषु च भ्रमद्गध्रपक्षप्रभञ्जनेषु, सहसैव दुर्गादागत्य सिन्धुरगतस्य राज्ञश्चरणयोरग्रे पपात परमेको विविधवर्णरमणीयकायः सायकः । दृष्ट्वा च निकटमधिरूढो भ्राता कलादित्यः स्वामिन्नाश्चर्यमक्षरश्रेणीसनाथ:

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 180