Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
tu
उदयसुन्दरी कथा । मेकासने समुपवेशयताभिनन्दम् ॥ देव्या"वलधामनि हंसपृष्ठे
लीलायितं चरणयोतियेन यस्याः। सा किं रमामिषनिषण्णविलोचनेषु
चिल्लाविपेषु .... 'दं करोति ॥ योऽप्यस्ति लोकतिलकः क्षितिपेषु कश्चि
देकः कृती स्वयमसावनुपासितोऽपि । निर्मथ्य पत्ररथनाथ इव द्विजिह्वान्
क्षिप्त्वामृतं नभसि नेष्यति काव्यकुम्भम् ॥ ये नाम केचिदमुना कवितारसेन
व्यासादयः कृतधियो भुवनेषु सिद्धाः । तेषामुपासितपदाः कवयः किमन्य___ दासादयन्ति परमत्र सुवर्णसिद्धिम् ॥ बाणस्य हर्षचरिते निशितामुदीक्ष्य
शक्तिं न केऽत्र कवितास्त्रमदं त्यजन्ति । मान्द्यं न कस्य च कवेरिह कालिदास
वाचां रसेन रसितस्य भवत्यधृष्यम् ॥ मूढेन पश्यत मया नु यशःकृतेऽद्य
क्षोदेष्वनीश्वरमहो सृजता प्रबन्धम् । रत्नं निकामदृढरोहणशैलमग्न
मुद्धमेष स मृणालनलो गृहीतः ॥ तदिममतादृग्गुणमपि यः किल भुवनैकबन्धुरमलात्मा । सुकृती स खलु कविस्तं संगृह्यतया साधुरादत्ताम् ॥ सा जयति भणितिरहो रसवक्रा कुश्चिकेव या सर्वम् ।
उद्घाटयति कवीनां रसनासारस्वतं कोशम् ॥ पूर्वमिह मर्त्यलोके सकलभूवलयभूषणीभूतभवनमणिकिरणकुण्डलायां वलभीतिप्रसिद्धनामरम्यायामसीमगुणभाजि राजधान्यामनन्तनमितसामन्तमस्तकाभरणमणिहंसकोपसेव्यमानचरणशतपत्रः प्रथितपृथुकीर्तिकल्लोलिनीकलापवलयोपगूढसप्तार्णवो मानविनयनशफरसम्पातमीनध्वजस्तेजसो राशिरासीदवनीश्वरः शिलादित्यो नाम ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 180