Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 12
________________ ॐ सोडूलविरचिता उदयसुन्दरी कथा | विश्वाभिधे महति धामनि मूलहेतुः स्तम्भस्त्रिभूमिसुभगे जयति त्रिनेत्रः । देवी गिरीन्द्रदुहिता घटिता यदङ्ग भागे वयसि विराजति शालभञ्जी ॥ देवस्य पङ्कजभुवो वदनात्प्रसूता वाचाम्पतिर्भगवती जगतीं पुनातु । या वाङ्मयं सपदि विश्वमुदीक्षयन्ती तारेव तिष्ठति मनोनयने कवीनाम् ॥ दीपैः किमल्परुचिभिः शशिना जडेन किं किं च तेन रविणाऽपि दिनोदितेन । यत्रैष सूक्तकरदर्शितविश्वसृष्टि रास्ते नवः कविरिति प्रवणो मणीन्द्रः ॥ अर्थैरसारमपरिस्फुटवर्णजातं १ उदयसु • .... विपश्ञ्चयन्ति । ये शब्दमात्र स्वेनामुनैव जगति प्रथिता गुणेन सत्यं निसर्गतरलाः कवयो वयस्ते ॥ ते यान्ति हन्त कवयः ....रपरं द्विरसनैरनिरस्तदर्पाः । नीरन्ध्रसंधिघटितैर चलैर्वचोभि र्ये विस्तृतं विरचयन्ति रसप्रबन्धम् ॥ राज्ञां सभासु परिष" .. "णां गोष्ठीषु वाखिलसुभाषितभावकानाम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 180