SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॐ सोडूलविरचिता उदयसुन्दरी कथा | विश्वाभिधे महति धामनि मूलहेतुः स्तम्भस्त्रिभूमिसुभगे जयति त्रिनेत्रः । देवी गिरीन्द्रदुहिता घटिता यदङ्ग भागे वयसि विराजति शालभञ्जी ॥ देवस्य पङ्कजभुवो वदनात्प्रसूता वाचाम्पतिर्भगवती जगतीं पुनातु । या वाङ्मयं सपदि विश्वमुदीक्षयन्ती तारेव तिष्ठति मनोनयने कवीनाम् ॥ दीपैः किमल्परुचिभिः शशिना जडेन किं किं च तेन रविणाऽपि दिनोदितेन । यत्रैष सूक्तकरदर्शितविश्वसृष्टि रास्ते नवः कविरिति प्रवणो मणीन्द्रः ॥ अर्थैरसारमपरिस्फुटवर्णजातं १ उदयसु • .... विपश्ञ्चयन्ति । ये शब्दमात्र स्वेनामुनैव जगति प्रथिता गुणेन सत्यं निसर्गतरलाः कवयो वयस्ते ॥ ते यान्ति हन्त कवयः ....रपरं द्विरसनैरनिरस्तदर्पाः । नीरन्ध्रसंधिघटितैर चलैर्वचोभि र्ये विस्तृतं विरचयन्ति रसप्रबन्धम् ॥ राज्ञां सभासु परिष" .. "णां गोष्ठीषु वाखिलसुभाषितभावकानाम् ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy